SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ आगम [०५] [भाग-९] “भगवती"-अंगस शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [३४९] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [३४९] दीप अनुक्रम [४२५] | त्यादि, 'सत्वबंधतरं जहन्नेणं अंतोमुहत्त'ति, कथं ?, वायुक्रियशरीरं प्रतिपक्षः, तत्र च प्रथमसमये सर्वबन्धको भूत्वा |४|| मृतस्ततः पृथिवीकायिकेषूत्पन्नः तत्रापि क्षुल्लकभवग्रहणमात्रं स्थित्वा पुनर्वायुर्जातः, तत्रापि कतिपयान् क्षुल्लकभवान् । स्थित्वा वैक्रियं गतः, तत्र च प्रथमसमये सर्वबन्धको जातस्ततश्च वैक्रियस्य सर्वबन्धयोरन्तरं बहवः क्षुल्लकभवास्ते च | ४ बहवोऽप्यन्तर्मुहूर्त, अन्तर्मुहूर्चे बहूनां क्षुलकभवानां प्रतिपादितत्वात् , ततश्च सर्वबन्धान्तरं यथोकं भवतीति, 'उको-18 सेणं अणंतं कालं वणस्सइकालो'त्ति, कथं ?, वायुक्रियशरीरीभवन मृतो वनस्पत्यादिष्वनन्त कालं स्थित्वा वैक्रियशरीरं पुनर्यदा लप्स्यते तदा यथोक्तमन्तरं भविष्यतीति, 'एवं देसबंधंतरपित्ति, भावना चास्य प्रागुक्तानुसारेणेति ॥ रत्नप्रभासूत्रे 'सबधतर'मित्यादि, एतद्भाव्यते-रसप्रभानारको दशवर्षसहस्रस्थितिक उत्पत्ती सर्वबन्धकः तत उद्धृतस्तु || है गर्भजपचेन्द्रियेष्वन्तर्मुहूर्त स्थित्वा रत्नप्रभायां पुनरप्युत्पन्नः तत्र च प्रथमसमये सर्ववन्धक इत्येवं सूत्रोकं जघन्यमन्तरं सर्ववन्धयोरिति, अयं च यदाऽपि प्रथमोत्पत्ती त्रिसमयविग्रहेणोत्पद्यते तदापि न दश वर्षसहस्राणि त्रिसमयन्यूनानि भवन्ति, | अन्तर्मुहूर्तस्य मध्यात्समयत्रयस्य तत्र प्रक्षेपात्, न च तत्प्रक्षेपेऽप्यन्तर्मुहूर्तस्यान्तर्मुहूर्तत्वव्याघातस्तस्यानेकभेदत्वादिति, 'उकोसेणं वणस्सइकालो त्ति, कथं ?, रसप्रभानारक उत्पत्तौ सर्ववन्धकः तत उद्धृतश्चानन्तं कार्ल वनस्पत्यादिषु स्थित्वा पुनस्तत्रैवोत्पद्यमानः सर्वबन्धक इत्येवमुत्कृष्टमन्तरमिति, 'देसबंधंतरं जहन्नेणं अंतोमुटुत्तंति, कथं !, रत्नप्रभानारको देशबन्धकः सन् मृतोऽन्तर्मुहर्तायुः पञ्चेन्द्रियतियेक्तयोत्पद्य मृत्वा रत्नप्रभानारकतयोरपना, तत्र च द्वितीयसमये देश-31 बन्धक इत्येवं जघन्य देशबन्धान्तरमिति, 'पक्कोसेण मित्यादि, भावना प्रागुक्तानुसारेणेति । शर्कराप्रभादिनारकाणांपला MARRASTAR औदारिकआदि शरीर-प्रयोगबन्धस्य व्याख्या: ~257
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy