________________
आगम [०५]
[भाग-९] “भगवती"-अंगस
शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [३४९] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
%A4%
उद्देशः९
प्रत सूत्रांक [३४९]
व्याख्या- स्कृष्टतोऽनन्तं कालमित्यर्थः, भावना चास्य पूर्वोक्तानुसारेणेति ॥ 'बाउकाइए'त्यादि 'सर्वधंतरं जहन्नेणं अंतोमुह- शतके
प्रज्ञप्तिः ||'ति, कथं १, वायुरीदारिकशरीरी वैक्रियमापन्नः, तत्र च प्रथमसमये सर्ववन्धको भूत्वा मृतः पुनर्वायुरेव जातः, तस्य || अभयदेवी- चापर्याप्तकस्य वैक्रियशक्ति विर्भवतीत्यन्तर्मुहूर्त्तमात्रेणासौ पर्याप्तको भूत्वा वैक्रियशरीरमारभते, तत्र चासौ प्रथमसमये ४
| वैक्रियादिया वृत्तिः
बन्ध: | सर्वबन्धको जात इत्येवं सर्वबन्धान्तरमन्तर्मुहूर्त्तमिति, 'उकोसेणं पलिओवमस्स असंखेजहभागं"ति, कथं ?, वायुरौ-12
सू ३४९ ॥४०७॥
दारिकशरीरी वैफियं गतः, तत्प्रथमसमये च सर्वबन्धकस्ततो देशबन्धको भूत्वा मृतस्ततः परमौदारिकशरीरिषु वायुषु पल्यो-15
पमासङ्ख्येयभागमतिवाद्यावश्यं वैक्रियं करोति, तत्र च प्रथमसमये सर्वबन्धकः, एवं च सर्वबन्धयोर्यथोक्तमन्तरं भवतीति, का एवं देसर्वधंतरंपिपत्ति, अस्य भावना प्रागिवेति । 'तिरिक्खें'त्यादि, 'सबबंधंतरं जहणं अंतोमुहतं'ति, कथं ,*
पञ्चेन्द्रियतिर्यग्योनिको बैक्रियं गतः तन्त्र च प्रथमसमये सर्वबन्धकस्ततः परं देशबन्धकोऽन्तर्मुहर्तमानं तत औदारिकस्य सर्वबन्धको भूत्वा समयं देशवन्धको जातः पुनरपि श्रद्धेयमुत्पन्ना वैक्रिय करोमीति पुनक्रिय कुर्वतः प्रथमसमये | सर्वबन्धः, एवं च सर्ववन्धयोर्यथोक्तमन्तरं भवतीति, 'उक्कोसेणं पुत्वकोडिपुहुत्त'ति, कथं ।, पूर्वकोव्यायुः पञ्चेन्द्रियतिर्यग्योनिको वैक्रियं गतः, तत्र च प्रथमसमये सर्वबन्धकस्ततो देशबन्धको भूत्वा कालान्तरे मृतस्तत्र पूर्वकोव्यायुः पथे-1|3| |न्द्रियतिर्यवेवोत्पन्नः पूर्वजन्मना सह सप्ताष्टौ चा वारान , ततः सप्तमेऽष्टमे वा भवे वैक्रियं गतः, तत्र च प्रथमसमये
॥४०७॥ सर्ववन्धं कृत्वा देशबन्धं करोतीति, एवं च सर्वबन्धयोरुत्कृष्टं यथोक्तमन्तरं भवतीति, 'एवं देसवंर्धतरपित्ति, भावना चास्य सर्वबन्धान्तरोक्तभावनानुसारेण कर्त्तव्येति ॥ वैक्रियशरीरबन्धान्तरमेव प्रकारान्तरेण चिन्तयन्नाह-'जीवस्से- का
CHES
दीप अनुक्रम [४२५]
AR
औदारिकआदि शरीर-प्रयोगबन्धस्य व्याख्या:
~256