________________
आगम [०५]
[भाग-९] “भगवती"-अंगस
शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [३५०] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [३५०]
दीप अनुक्रम [४२६]
व्याख्या- मेव तदबन्धकत्वात् , देशबन्धकास्त्वनन्तगुणास्तद्देशबन्धकानां सकलसंसारिणां सिद्धेभ्योऽनन्तगुणत्वादिति ॥ अथ शतके प्रज्ञप्तिः कार्मणशरीरप्रयोगवन्धमधिकृत्याह
उद्देशः अभयदेवी-II कम्मासरीरप्पयोगबंधे गं भंते ! कतिविहे पण्णते?, गोयमा ! अट्ठविहे पण्णते, संजहा-नाणावरणिज-
कामणवया वृत्तिः
पास३५१ कम्मासरीरप्पयोगबंधे जाव अंतराइयकम्मासरीरप्पयोगबंधे । णाणावरणिज्ञकम्मासरीरप्पयोगबंधे णं भंते !! ॥४१०॥ कस्स कम्मस्स उदएणं १, गोयमा! नाणपडिणीययाए णाणणिण्हवणयाए णाणंतराएणं णाणप्पदोसेणं है
णाणचासादणाए णाणविसंवादणाजोगेणं णाणावरणिनकम्मासरीरप्पयोगनामाए कम्मस्स उदएणं ॥ णाणावरणिज्जकम्मासरीरप्पयोगबंधे। दरिसणावरणिजकम्मासरीरप्पयोगबंधे णं भंते ! कस्स कम्मस्स उदएणं, गोयमा ! दसणपडिणीययाए एवं जहा णाणावरणिज्जं नवरं दसणनाम घेत्तवं जाव दसणविसंवाद-17
णाजोगेणं दरिसणावरणिजफम्मासरीरप्पयोगनामाए कम्मरस उदएणं जावप्पओगधंधे । सायावेयणिज-181 X कम्मासरीरप्पयोगबंधे भंते ! कस्स कम्मस्स उदएणं, गोयमा ! पाणाणुकंपयाए भूपाणुकंपयाए एवं जहाद। सत्तमसए दसमोऽसए जाव अपरियावणयाए सायावेयणिनकम्मासरीरप्पयोगनामाए कम्मस्स उवरण ४१०॥
सायावेयणिनकम्मा जाव बंधे । अस्सायावेयणिजपुच्छा,गोयमा! परदुक्खणयाए परसोयणयाए जहा सत्त-18 ट्रा मसए दसमोद्देसए जाव परियावणयाए अस्सायावेयणिज्नकम्मा जाय पयोगबंधे। मोहणिज्नकम्मासरीरप्पयोगपुच्छा, गोयमा ! तिबकोहयाए तिबमाणयाए तिघमायाए तिवलोभाए तिबदसणमोहणिज्जयाए तिवचरित्समो
कार्मण शरीर- प्रयोगबन्ध एवं तस्य भेदा:
~262