________________
आगम [०५]
[भाग-९] “भगवती"-अंगस
शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [३४९] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [३४९]
व्याख्या
सरीरप्पयोगबंधे य अपनत्तसपट्टसिहअणुत्तरोववाइय जाब पयोगधंधे य । वेउपियसरीरप्पयोगबंधे थे भंते l प्रज्ञप्तिः कस्स कम्मस्स उदएणं ?, गोयमा । बीरियसजोगसहषयाए जाव आउयं वा लड़ि वा पडच वेउवियसरीर- उद्देशार अभयदेवी-प्पयोगनामाए कम्मस्स उदएणं वेउवियसरीरप्पयोगधंधे । वाउकाइयएगिदियवउवियसरीरप्पयोग पुच्छा, विक्रियादि. या वृत्तिः Mगोयमावीरियसजोगसव्वयाए चेव जाव लडिंच पडच वाउक्काइयएगिदियवेउधिय जाय बंधो। रयणप्पभापुढ
बन्धः
सू३४९ विनेरइयपंचिंदियवेउवियसरीरप्पयोगबंधे गंभंते!कस्स कम्मस्स उदएणं?,गोयमा बीरिपसयोगसहवयाए जाव ॥४०४॥
आउयं वा पडुन रयणप्पभापुढवि०जाव बंधे, एवं जाव अहेससमाए । तिरिक्खजोणियपंचिंदियवेउबियसरी| रपुच्छा, गोषमा 1 पीरिय० जहा बाउकाइयाणं, मणुस्सपंचिंदियवेउबिया एवं,चेव, असुरकुमारभवणवा-|| सिदेवपंचिंदियवेउधियः जहा रयणप्पभापुढविनेरइया एवं जाव थणियकुमारा, एवं वाणमंतरा एवं जोइसिया एवं सोहम्मकप्पोवगया वेमाणिया एवं जाव अचुयगेवेजकप्पातीया वेमाणिया, एवं चेव अणुसरो- 8 धवाइयकप्पातीया वेमाणिया एवं चेष । वेउपियसरीरप्पयोगबंधे णं भंते । किं देसवंधे सवपंधे ?, गोयमा देसबंधेवि सवर्षधेवि, वाउकाइयएगिदिय एवं चेव रयणप्पभापुढविनेरइया एवं चेव, एवं जाव अणुसरोव
वाइया । वेउवियसरीरप्पयोगबंधे णं भंते ! कालओ केवचिरं होर?, गोयमा ! सवर्षधे जहलेणं एवं समय | ॥४ा &ाउकोसेणं दो समया, देसर्वधे जहनेणं एक समयं उक्कोसेणं तेत्तीसं सागरोवमाई समयूणाई ॥ चाउकाइए-14 Pागिदियवेउवियपुच्छा, गोयमा ! सपबंधे एकं समयं देसवंधे जहन्नेणं एकं समयं उकोसेणं अंतोमुहुर्त ॥ रय-12
दीप अनुक्रम [४२५]
वैक्रिय-प्रयोगबन्ध: एवं तस्य भेदा:
~250