________________
आगम [०५]
[भाग-९] “भगवती"-अंगस
शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [३४९] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक
[३४९]
शणप्पभापुढविनेरइय पुच्छा, गोयमा ! सवबंधे एक समयं देसवंधे जहन्नेणं दसवाससहस्साई तिसमयऊणाई
उकोसेणं सागरोवमं समजणं, एवं जाव अहेसत्तमा, नवरं देसवंधे जस्स जा जहनिया ठिती सा समजणा कायबा जस्स जाव उकोसा सा समयूणा ॥ पंचिंदियतिरिक्खजोणियाण मणुस्साण य जहा वाउचाइयाणं। असुरकुमारनागकुमार० जाव अणुत्तरोववाइयाणं जहा नेरइयाणं नवरं जस्स जा ठिई सा भाणियचा जाव अणुत्तरोववाइयाणं सपबंधे एक समयं देसवंधे जहन्नेणं एकतीस सागरोवमाई तिसमऊणाई जक्कोसेणं तेत्तीसं सागरोवमाई समऊणाई ॥ वेउधियसरीरप्पयोगधंतरे णं भंते ! कालओ केवञ्चिरं होई, गोयमा!
सषधंतरं जहनेणं एक समयं उक्कोसेणं अणतं कालं अर्णताओ जाव आवलियाए असंखेजहभागो, एवं देस| बंधंतरंपि ॥ वाउकाइयषेउवियसरीरपुच्छा, गोयमा ! सवचंधंतरं जहनेणं अंतोमुटुत्तं उक्कोसेणं पलिओवमस्स | असंखेज्जाभार्ग, एवं देसर्वधंतरंपि ॥ तिरिक्खजोणियपंचिंदियवेउधियसरीरप्पयोगपंचतरं पुच्छा, गोयमा । सवबंधतरं जहन्नेणं अंतोमहतं उकोसेणं पुषकोहीपुरतं, एवं देसर्वधंतरंपि, मणूसस्सवि ॥ जीवस्स णं भंते ! वाउकाइयत्ते नोवाउकाइयत्से पुणरवि वाउकाइयत्ते वाउकाइयएगिदिय० वेउवियपुच्छा, गोयमा ! सब
धंतरं जहन्नेणं अंतोमुहुर्त उक्कोसेणं अणतं कालं वणस्सइकालो, एवं देसबंधंतरंपि ॥ जीवस्स णं भंते ! रयठाणप्पभापुढविनेरइयत्ते णोरपणप्पभापुढवि० पुच्छा, गोयमा ! सवधतरं जहनेणं दस वाससहस्साई अंतो-18
मुत्तमम्भहियाई उकोसेणं वणस्सइकालो, देसर्वधंतरं जहन्नेणं अंतोमुहसं उक्कोसेणं अणतं कालं वणस्सइ
X +XX-XX 43, 45x4
CARCISESASACARE
दीप अनुक्रम [४२५]
वैक्रिय-प्रयोगबन्ध: एवं तस्य भेदा:
~251