________________
आगम [०५]
[भाग-९] “भगवती"-अंगस
शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [३४८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५], अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक
[३४८]
दीप अनुक्रम [४२४]
|न्तरं दे चलके भवग्रहणे 'एवं चेव'त्तिकरणाश्रिसमयोने इति दृश्यम् , एतद्भावना च वनस्पतिकायिकस्त्रिसमयेन विनहेणोत्पन्नः तत्र च विग्रहस्य समयदयमनाहारकस्तृतीये समये च सर्वबन्धको भूत्वा क्षुल्लकभवं च जीवित्वा पुनः पृथि-II व्यादिषु क्षुल्लकभवमेव स्थित्वा पुनरविग्रहेण वनस्पतिकायिकेष्वेवोत्पन्नः प्रथमसमये च सर्वबन्धकोऽसाविति सर्वबन्धयोखिसमयोने द्वे क्षुलकभवग्रहणे अन्तरं भवत इति । 'उकोसेण'मित्यादि, अयं च पृथिव्यादिषु कायस्थितिकाला एवं देसबंधंतरंपि'त्ति यथा पृथिव्यादीनां देशचन्धान्तरं जघन्यमेवं वनस्पतेरपि, तच्च क्षुल्लकभवग्रहणं समयाधिक, भावना चास्य पूर्ववत्, 'उकोसेणं पुढविकालो'त्ति उत्कर्षेण वनस्पतेर्देशबन्धान्तरे 'पृथिवीकाल' पृथिवीकायस्थितिकालोसङ्ख्यातावसर्पिण्युत्सपिण्यादिरूप इति ॥ अथौदारिकदेशवन्धकादीनामल्पत्वादिनिरूपणायाह-एएसी'त्यादि, तत्र
सर्वस्तोकाः सर्ववन्धकास्तेषामुत्पत्तिसमय एव भावात् , अबन्धका विशेषाधिकाः, यतो विग्रहगती सिद्धत्वादौ च ते भवसन्ति, ते च सर्ववन्धकापेक्षया विशेषाधिकाः, देशबन्धका असङ्ख्यातगुणाः, देशबन्धकालस्थासङ्ख्यातगुणत्वात्, एतस्य च ४ सूत्रस्य भावनां विशेषतोऽये वक्ष्याम इति ॥ अथ वैक्रियशरीरप्रयोगबन्धनिरूपणायाह& वेबियसरीरप्पयोगधंधे भंते ! कतिविहे पन्नत्ते, गोयमा ! दुविहे पन्नत्ते, तंजहा-एगिदियवेवियस-1 शरीरप्पयोगबंधे य पंचिंदियवेवियसरीरप्पयोगबंधे य । जइ पगिदियवेउवियसरीरप्पयोगबंधे किं वाउक्काइय
एगिदियसरीरप्पयोगबंधे य अवाउकाइयएगिदिय० एवं एएणं अभिलावणं जहा ओगाहणसंठाणे वेउविय-* & सरीरभेदो तहा भाणियबो जाच पज्जत्तसबढसिद्धअणुत्तरोववाइयकप्पातीयवेमाणियदेवपंचिंदिपवेषिय
ॐॐॐॐ4564545525%
औदारिकबन्ध: एवं तस्य भेदा:, वैक्रिय-प्रयोगबन्ध: एवं तस्य भेदा:
~249~