________________
आगम [०५]
[भाग-९] “भगवती"-अंगस
शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [३४८] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक
[३४८]
दीप अनुक्रम [४२४]
व्याख्या- 18|| शरीरस्य सर्वबन्धको भूत्वा देशबन्धक एष जातः, एवं च देशबन्धयोरुत्कर्षतोऽन्तर्मुहर्तमन्तरमिति ॥ 'पुढविकाइए'-51 शतके प्रज्ञप्तिः
|| त्यादि, 'देसतरं जहनेण एकं समयं जक्कोसेणं तिनि समय'त्ति, कथं 1, पृथिवीकायिको देशवन्धको मृतः सन्म-II उद्देशः अभयदेवी
विग्रहगल्या पृथिवीकायिकेष्वेवोत्पन्नः एक समयं च सर्वबन्धको भूत्वा पुनर्देशबन्धको जातः एवमेकसमयो देशबन्धयो- औदारिक
जघन्येनान्तरं, तथा पृथिवीकायिको देशबन्धको मृतः सन् त्रिसमयविग्रहेण तेष्वेवोत्पन्नस्तत्र च समयदयमनाहारकः बन्धः ॥४०॥ तृतीयसमये च सर्वबन्धको भूत्वा पुनर्देशबन्धको जाता, एवं च त्रयः समया उत्कर्षतो देशवन्धयोरन्तरमिति । अथाका
|यिकादीनां बन्धान्तरमतिदेशत आह-जहा पुढविकाइयाण'मित्यादि, अत्रैव च सर्वथा समतापरिहारार्धमाह-मवरमित्यादि, एवं चातिदेशतो यालब्धं तदर्श्यते-अकायिकानां जघन्यं सर्वबन्धान्तरं क्षुल्लकभवग्रहणं त्रिसमयोन उत्कृष्ट तु | सप्त वर्षसहस्राणि समयाधिकानि, देशवधाम्तरं जघन्यमेक: समय उत्कृष्ट तु यः समयाः, एवं वायुवजोना सेजाप्रभृतीनामपि, नवरमुत्कृष्टं सर्ववन्धान्तरं स्वकीया स्वकीया स्थितिः समयाधिका वाच्या ॥ अथातिदेशे वायुकापिकव-|| जर्जानामित्यनेनातिदिष्टवन्धान्तरेभ्यो वायुबन्धान्तरस्य विलक्षणता सूचितेति वायुबन्धान्तरं भेदेनाह-वाउकाइयाण'-18 मित्यादि, तत्र च वायुकायिकानामुत्कर्षेण देशवम्धान्तरमन्तर्मुहूर्त, कथं ,वायुसैदारिकशरीरस्य देशबन्धका सन् वैक्रिय-1|| ॥४०२ बन्धमन्तमुद्रः कृत्वा पुनरौदारिकसर्ववन्धसमयानन्तरमौदारिकदेशबन्धं यदा करोति तदा यथोक्तमन्तरं भवतीति ॥ 'पंचिदियेत्यादि, तत्र सर्वबन्धान्तर जपम्य भाषितमेव उत्कृष्टं तुभाव्यते-पञ्चेन्द्रियतिर्य अविग्रहेणोत्पन्नः प्रथम एव च समये सर्ववन्धकस्ततः समयोनो पूर्वकोटि जीवित्वा विग्रहगत्या त्रिसमयया तेम्बेवोत्पमस्तत्र च द्वावनाहारकसमयौ |
अत्र मूल-संपादने सूत्र-क्रमांके सू. ३४८ किम लिखितं तत् अहम् न जानामि!!! [यहाँ सूत्र ३४७ चल रहा है, प्रतमे इस सूत्र के बिचमे कोई क्रमांक नहीं बदला, पूज्यपाद सागरानंदसूरीश्वरजी संपादित 'आगममञ्जूषा' में भी यह सूत्र सळंग ही संपादित हुआ है, फिर भी यहाँ दो पृष्ठ तक सू.३४७ लिखा है और बादमे सू.३४८ लिख दिया है, जो की इस प्रत के पृष्ठ ४०७ तक चलता है, बादमे नया सूत्र क्रम ३४९ लिखा है |]
औदारिकबन्ध: एवं तस्य भेदा:
~246