________________
आगम [०५]
[भाग-९] “भगवती"-अंगस
शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [३४८] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक
[३४८]
'उकोसेण'मित्यादि, उत्कृष्टतस्त्रयस्त्रिंशत्सागरोपमाणि त्रिसमचाधिकानि देशबन्धस्य देशबन्धस्यान्तरं भवतीति, कथं। * देशबन्धको मृत उत्पन्नश्च त्रयस्त्रिंशत्सागरोपमायुः सर्वार्थसिद्धादी, ततश्च क्युत्वा त्रिसमयेन विग्रहेणौदारिकशरीरी संपमानस्तत्र च विग्रहस्य समयद्वयेऽनाहारकस्तृतीये च समये सर्वबन्धकस्ततो देशबन्धकोऽजनि, एवं चोत्कृष्टमन्तरालं देशव
न्धस्य देशबन्धस्य च यथोकं भवतीति ॥ औदारिकबन्धस्य सामान्यतोऽन्तरमुक्तमय विशेषतस्तस्य तदाह-एगिदिए-|| * त्यादि, एकेन्द्रियस्यौदारिकसर्ववन्धान्तरं जघन्यतः क्षुल्लकभवग्रहणं त्रिसमयोनं, कथं?, त्रिसमयेन विग्रहेण पृथिव्यादिष्वागतस्तत्र च विग्रहस्य समयद्वयमनाहारकस्तृतीये च समये सर्वबन्धकस्ततः क्षुल्लक भवग्रहणं त्रिसमयोनं स्थित्वा मृतः अविग्रहेण च यदोत्पद्य सर्वबन्धक एव भवति तदा संबन्धयोर्यथोक्तमन्तरं भवतीति । 'उक्कोसेण मित्यादि, उत्कृष्टतः सर्वबन्धान्तरं द्वाविंशतिवर्षसहस्राणि समयाधिकानि भवन्ति, कथम् 1, अविग्रहेण पृथिवीकायिकेप्वागतः
प्रथम एव च समये सर्वबन्धकस्ततो द्वाविंशतिवर्षसहस्राणि स्थित्वा समयोनानि विग्रहगत्या त्रिसमययाऽन्येषु पृथिव्यादि४ पूत्पन्नस्तत्र व समयद्वयमनाहारको भूत्वा तृतीयसमये सर्ववन्धकः संपन्नः, अनाहारकसमययोश्चैको, द्वाविंशतिवर्षसहस्रेषु १ |समयोनेषु क्षिप्तस्तत्पूरणार्थ, ततश्च द्वाविंशतिवर्षसहस्राणि समयश्चैकेन्द्रियाणां सर्वबन्धयोरुत्कृष्टमन्तरं भवतीति । 'देसबंधंतर मित्यादि तत्रैकेन्द्रियौदारिकदेशबन्धान्तरं जघन्येनैकं समय, कथं !, देशबन्धको मृतः सन्नविग्रहेण सर्वब-||
न्धको भूत्वा एकस्मिन् समये पुनर्देशबन्धक एव जातः, एवं च देशबन्धयोर्जघन्यत एका समयोऽन्तरं भवतीति, 'उक्कोIXIसेणं अंतोमहतंति, कथं ?, वायुरौदारिकशरीरस्य देशबन्धकः सन् वैक्रियं गतस्तत्र चान्तर्महर्स स्थित्वा पुनरौदारि
दीप अनुक्रम [४२४]
For P
OW
औदारिकबन्ध: एवं तस्य भेदा:
~245