SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ आगम [०५] [भाग-९] “भगवती"-अंगस शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [३४८] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [३४८] दीप अनुक्रम [४२४] व्याख्या- पोन्द्रियतिर्यचो मनुष्याश्च, एषां जघन्येन देशबन्ध एकं समयं, भावना च प्रागिव, 'उकोसेण'मित्यादि तत्र वायूनी है। पून शतके ४ त्रीणि वर्षसहस्राणि उत्कर्षतः स्थितिः, पञ्चेन्द्रियतिरश्चां मनुष्याणां च पल्योपमत्रयम् , इयं च स्थितिः सर्ववन्धसमयोना | उद्देशः९ अभयदेवी- उत्कृष्टतो देशबन्धस्थितिरेषां भवतीत्यतिदेशतो मनुष्याणां देशवन्धस्थिती लब्धायामप्यन्तिमसूत्रत्वेन साक्षादेव तेषां | या वृत्तिः भीदारिक मकतामाह-'जाव मणुस्साणमित्यादि ॥ उक्त औदारिकशरीरप्रयोगबन्धस्य कालोऽथ तस्यैवान्तरं निरूपयन्नाह- बन्धः ॥४०१॥ 'ओरालिए'त्यादि, सर्वबन्धान्तरं जघन्यतः क्षुलकभवग्रहणं त्रिसमयोन, कथं, त्रिसमयविग्रहेणौदारिकशरीरिष्वागत- सू ३४८ |स्तत्र द्वौ समयावनाहारकस्तृतीयसमये सर्ववन्धकः क्षुल्लकभवं च स्थित्वा मृत ओदारिकशरीरिष्वेवोत्पन्नस्तत्र च प्रथम| समये सर्ववन्धकः, एवं च सर्वबन्धस्य सर्वबन्धस्य चान्तरं क्षुल्लकभवो विग्रहगतसमयत्रयोना, 'उक्कोसेण'मित्यादि, उत्कृष्टत स्त्रयस्त्रिंशत्सागरोपमाणि पूर्वकोटेः (टी च)समयाभ्यधिकानि (का)सर्वबन्धान्तरं भवतीति,कथं १, मनुष्यादिष्वविग्रहेणागत# स्तत्र च प्रथमसमय एव सर्वचम्धको भूत्वा पूर्वकोटिं च स्थित्वा वयस्त्रिंशत्सागरोपमस्थिति रकः सर्वार्थसिद्धको वा भूत्वा || निसमयेन विग्रहेणीदारिकशरीरी संपन्नस्तत्र च विग्रहस्य द्वौ समयावनाहारकस्तृतीये च समये सर्वबन्धका, औदारिकशरीर४ास्यैव च यौ तौ द्वावनाहारसमयी तयोरेकः पूर्वकोटीसर्वबन्धसमयस्थाने क्षिप्तस्ततध पूर्णा पूर्वकोटी जाता एकच सम&योऽतिरिक्त, एवं च सर्वबन्धस्य सर्वबन्धस्य चोत्कृष्टमन्तरं यथोकमानं भवतीति । 'देसर्वधंतर'मित्यादि, देशबन्धानन्तरं जघन्येनैकं समयं, कथं १, देशबन्धको मृतः सशविग्रहेणैवोत्पन्नस्तत्र च प्रथम एव समये सर्वबन्धको द्वितीयादिषु ॥४०॥ पाच समयेषु देशबन्धकः संपन्नः, तदेवं देशबन्धस्य देशबन्धस्य चान्तरं जघन्यत एका समयः सर्वबन्धसम्बन्धीति । अत्र मूल-संपादने सूत्र-क्रमांके सू. ३४८ किम लिखितं तत् अहम् न जानामि!![यहाँ सूत्र ३४७ चल रहा है, प्रतमे इस सूत्र के बिचमे कोई क्रमांक नहीं बदला, पूज्यपाद सागरानंदसूरीश्वरजी संपादित 'आगममञ्जूषा' में भी यह सूत्र सळंग ही संपादित हुआ है, फिर भी यहाँ दो पृष्ठ तक सू.३४७ लिखा है और बादमे सू.३४८ लिख दिया है, जो की इस प्रत के पृष्ठ ४०७ तक चलता है, बादमे नया सूत्र क्रम ३४९ लिखा है |] प्रयोगबन्ध: एवं तस्य भेदा: ~244
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy