________________
आगम [०५]
[भाग-९] “भगवती"-अंगस
शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [३४८] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक
[३४८]
दाचेव सयाई पंचाणउयाई अंसाणं ॥ ३॥" [ यदू आवलिकाप्रमाणेन षट्पश्चाशदधिके द्वे शते नियमात् भवतः प्रमाPणतः क्षुतिकमवग्रहणमेतत् ॥१॥पञ्चषष्टिः सहस्राणि पत्रिंशदधिकानि पश्चैव शतानि तथा च क्षुल्लकभवग्रहणानि भव
त्यन्तर्मुहुर्तेन ॥२॥ भानप्राणे सप्तदश क्षुल्लकभवग्रहणानि भवन्ति पञ्चनवत्यधिकानि त्रयोदधा शतान्यशानां (मुहूर्तो-18 दाच्यासानां)॥३॥] इहोक्तलक्षणस्य ६५५३६ मुहूर्तगतक्षुलकभवग्रहणराशेः,सहनत्रयशतसतकत्रिसप्ततिलक्षणेन ३७७३
मुहूर्तगतोच्यासराशिना भागे हते यल्लभ्यते तदेकत्रोच्छ्रासे क्षुलकभवग्रहणपरिमाणं भवति, तच सप्तदश, अवशिष्टस्तूक्तलक्षणोऽशराशिर्भवतीति, अयमभिप्रायः येषामंशानां त्रिभिः सहौ। सप्तभिश्च त्रिसप्तत्यधिकशतः पावकभषग्रहणं भवति तेषामंधानां पश्चनवत्यधिकानि त्रयोदश शतानि अष्टादशस्यापि क्षुलकभवग्रहणस्य तत्र भवन्तीति, तत्र यः पृथिवीका|यिकतिसमयेन विग्रहेणागतः स तृतीयसमये सर्वबन्धका शेपेषु देशबन्धको भूत्वा आक्षुलकभवग्रहणं मृतः, मृतश्च सन्नविग्रहेणागतो यदा तदा सर्वबन्धक एव भवतीति, एवं च येते विग्रहसमयावयस्तैरूनं चालकमित्युच्यते, 'कोसेणं बावीस'मित्यादि भावितमेवेति, 'देसबंधो जेसिं नत्थी'त्यादि, अयमर्थ:-अप्लेजोवनस्पतिद्वित्रिचतुरिन्द्रियाणां क्षुल्ल
कभवग्रहण त्रिसमयोनं जघन्यतो देशबन्धो यतस्तेषां वैक्रियशरीरं नास्ति, वैक्रियशरीरे हि सत्येकसमयो जघन्यत औदा|| रिकदेशबन्धा पूर्वोक्तयुक्त्या स्यादिति, 'उकोसेण जा जस्से' त्यादि तत्रापां वर्षसहस्राणि सप्तोत्कर्षतः स्थितिः, तेजसाम
होरात्राणि त्रीणि, वनस्पतीनां वर्षसहस्राणि दश, द्वीन्द्रियाणां द्वादश वर्षाणि श्रीन्द्रियाणामेकोनपश्चाशदहोरात्राणि चतुरिन्द्रियाणां पण्मासा, तत एषां सर्वबन्धसमयोना उत्कृष्टतो देशबन्धस्थितिर्भवतीति, 'जेसिं पुणे'त्यादि, ते च वायवः
दीप अनुक्रम [४२४]
प्रयोगबन्ध: एवं तस्य भेदा:
~2434