________________
आगम [०५]
[भाग-९] “भगवती"-अंगस
शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [३४८] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक
शतके उद्देशा औदारिक
बन्धः सू३४०
[३४८]
दीप अनुक्रम [४२४]
घृतादि गृह्णात्येव शेषेषु तु समयेषु गृह्णाति विसृजति च एवमयं जीवो यदा प्राकनं शरीरकं विहायान्यगृहाति तदा प्रध- व्याख्याप्रज्ञप्तिः
|| मसमये उत्पत्तिस्थानगतान शरीरप्रायोग्यपुद्गलान् गृह्णात्येवेत्ययं सर्वबन्धः, ततो द्वितीयादिषु समयेषु तान् गृहाति विसृजति अभयदेवी- चेत्येवं देशबन्धः, ततश्चैवमौदारिकस्य देशबन्धोऽप्यस्तीति सर्वबन्धोऽप्यस्तीति ॥'सर्वधं एवं समय'ति अपूपदृष्टाम्तेनैव या वृत्तिः तत्सर्ववन्धकस्यैकसमयत्वादिति, 'देसषधे इत्यादि, तत्र यदा वायुर्मनुष्यादि वैक्रिय कृत्वा विहाय च पुनरौदारिकस्य
समयमेकं सर्ववन्धं कृत्वा पुनस्तस्य देशबन्धं कुर्वनेकसमयानन्तरं वियते तदाजघन्यत एक समयं देशबन्धोऽस्य भवतीति, ॥४०॥
'उक्कोसेणं तिन्नि पलिओवमाईसमयऊणाईति, कथं ?, यस्मादौदारिकशरीरिणां त्रीणि पल्योपमान्युत्कर्षतः स्थितिः, तेषु | च प्रथमसमये सर्वबन्धक इति समयन्यूनानि त्रीणि पल्योपमान्युत्कर्षत औदारिकशरीरिणां देशबन्धकालो भवति । एगिदियओरालिए'त्यादि, 'देसबंधे जहनेणं एक समय'ति, कथं ?, वायुरौदारिकशरीरी वैक्रियं गतः पुनरौदारिकप्रतिपत्ती सर्वबन्धको भूत्वा देशबन्धकश्चैकं समयं भूत्वा मृतः इत्येवमिति, 'उकोसेणं बावीस'मित्यादि, एकेन्द्रियाणामुत्कर्षतो द्वाविंशतिवर्षसहस्राणि स्थितिस्तत्रासौ प्रथमसमये सर्ववन्धकः शेषकालं देशबन्ध इत्येवं समयोनानि द्वाविंशतिवर्षसहखाण्येकेन्द्रियाणामुत्कर्षतो देशबम्धकाल इति ॥ 'पुढविकाइए'त्यादि, 'देसबंधे जहनेणं खुदागं भवग्गहणं तिसमयमणं'ति, कथम् ।, औदारिकशरीरिणां क्षुल्लकभवग्रहणं जघन्यतो जीवितं, तच्च गाथाभिर्निरूप्यते-“दोणि
सयाई नियमा छप्पनाई पमाणओ होति । आवलियपमाणेणं खुडागभवग्गहणमेयं ॥१॥पणसहि सहस्साई पंचेव सयाई || सह य उत्तीसा । खुडागभवग्गहणा हवंति भंतोमुहवेणं ॥२॥ सत्तरस भवग्गणा खडागा हुंति आणुपाणमि । तेरस ||
RSk404
॥४०
॥
अत्र मूल-संपादने सूत्र-क्रमांके सू. ३४८ किम लिखितं तत् अहम् न जानामि!![यहाँ सूत्र ३४७ चल रहा है, प्रतमे इस सूत्र के बिचमे कोई क्रमांक नहीं बदला, पूज्यपाद सागरानंदसूरीश्वरजी संपादित 'आगममञ्जूषा' में भी यह सूत्र सळंग ही संपादित हुआ है, फिर भी यहाँ दो पृष्ठ तक सू.३४७ लिखा है और बादमे सू.३४८ लिख दिया है, जो की इस प्रत के पृष्ठ ४०७ तक चलता है, बादमे नया सूत्र क्रम ३४९ लिखा है |]
प्रयोगबन्ध: एवं तस्य भेदा:
~242