SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ आगम [०५] प्रत सूत्रांक [३४८] दीप अनुक्रम [४२४] [भाग-९] “भगवती” - अंगसूत्र - ५ [ मूलं + वृत्ति: ] शतक [८], वर्ग [-], अंतर् शतक [-] उद्देशक [९], मूलं [ ३४८] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०५], अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः देशास्तेषां बन्धः समुत्पद्यत इति व्याख्येयम्, 'वीरियस जोगसद्दइयाए 'चि वीर्य-वीर्यान्तरायक्षयादिकृता शक्तिः योगा :- मनःप्रभृतयः सह योगैर्वर्त्तत इति सयोगः सन्ति विद्यमानानि द्रव्याणि - तथाविधपुद्गला यस्य जीवस्यासी सद्द्रव्यः वीर्यप्रधानः सयोगो वीर्यसयोगः स चासौ सद्रव्यश्चेति विग्रहस्तद्भावस्तत्ता तथा वीर्यसयोगसद्द्रव्यतया, सवीर्यतया सयो गतया सव्यतया जीवस्य, तथा 'पमायपचय'त्ति 'प्रमादप्रत्ययात्' प्रमादलक्षणकारणात् तथा 'कम्मं चत्ति कर्मच | एकेन्द्रियजात्यादिकमुदयवर्त्ति 'जोगं च'त्ति 'योगं च' काययोगादिकं 'भवं चत्ति 'भवं च'तिर्यग्भवादिकमनुभूयमानम् 'आउयं च'त्ति 'आयुष्कं च' तिर्यगायुष्काद्युदयवर्त्ति 'पथ'त्ति 'प्रतीत्य' आश्रित्य 'ओरालिए'त्यादि औदारिकशरीरप्रयोगसम्पादकं यन्नाम तददारिकशरीरप्रयोगनाम तस्य कर्म्मण उदयेनौदारिकशरीरप्रयोगबन्धो भवतीति शेषः, एतानि च वीर्यसयोगसट्रव्यतादीनि पदान्यौदारिकशरीरप्रयोगनामकर्मोदयस्य विशेषणतया व्याख्येयानि, बीर्यसयोगसद्रव्यतया हेतुभूतया यो विवक्षितकर्मोदयस्तेनेत्यादिना प्रकारेण, स्वतन्त्राणि वैतान्यौदारिकशरीरप्रयोगबन्धस्य कारणानि, तत्र च पक्षे यदौदारिकशरीरप्रयोगबन्धः कस्य कर्म्मण उदयेन ? इति पृष्टे यदन्यान्यपि कारणान्यभिधीयन्ते तद्विवक्षितक मोंदयोऽभिहितान्येव सहकारिकारणान्यपेक्ष्येह कारणतयाऽवसेय इत्यस्यार्थस्य ज्ञापनार्थमिति ॥ 'ए-ि दिए'त्यादी 'एवं चेव'ति अनेनाधिकृतसूत्रस्य पूर्वसूत्रसमताभिधानेऽपि 'ओरालियसरीरप्पओगनामा ए' इत्यत्र पदे 'एगिंदियओरालि यसरीरप्पओगनामाए' इत्ययं विशेषो दृश्यः, एकेन्द्रियौदा रिकशरीरप्रयोग बन्धस्ये हाधिकृतत्वात्, एवमुत्तरत्रापि वाच्यमिति । 'देसबंधेऽवि सङ्घबंधेऽवि ेत्ति तत्र यथाऽपूपः स्नेहभृतततता पिकायां प्रक्षिप्तः प्रथमसमये Education International प्रयोगबन्धः एवं तस्य भेदा: For Parts Only ~ 241~
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy