________________
आगम [०५]
[भाग-९] “भगवती"-अंगस
शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [३४८] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
मज्ञप्ति
प्रत सूत्रांक
[३४८]
व्याख्या- प्रत्युत्पन्न:-अप्राप्तपूर्वो वर्तमान इत्यर्थः प्रयोगः-केवलिसमुद्घातलक्षणव्यापारः प्रत्ययो यत्र स तथा स एव प्रत्युत्पनम- शतके
सायोगप्रत्ययिकः । 'नेरइयाईण'मित्यादि, 'तत्थ तत्थ'त्ति अनेन समुद्घातकरणक्षेत्राणां बाहुल्यमाह, 'तेसु तेसुत्ति ||४|| उद्देशा। अभयदेवीसामनेन समुद्धातकारणानां वेदनादीनां बाहुल्यमुक्तं 'समोहणमाणाण'ति समुद्धन्यमानानां समुद्घातं शरीराद्वहिर्जी-16
औदारिक या वृत्तिः |वप्रदेशप्रक्षेपलक्षणं गच्छता 'जीवपएसाणति इह जीवप्रदेशानामित्युक्तावपि शरीरबन्धाधिकारात्तास्थ्यात्तळ्यपदेश इति
बन्धः ॥३९॥ न्यायेन जीवप्रदेशाश्रिततैजसकार्मणशरीरप्रदेशानामिति द्रष्टव्यं, शरीरिवन्ध इत्यत्र तु पक्षे समुपातेन विक्षिप्य सङ्को-
| सू ३४८ |चितानामुपसर्जनीकृततैजसादिशरीरप्रदेशानां जीवप्रदेशानामेवेति 'बंधे'त्ति रचनादिविशेषः, 'जन्नं केवले त्यादि,
केबलिसमुघातेन दण्ड १ कपाट २ मथिकरणा ३ न्तरपूरण ४ लक्षणेन 'समुपहतस्य' विस्तारितजीवप्रदेशस्य 'ततः'। है। समुद्घातात् 'प्रतिनिवर्तमानस्य' प्रदेशान् संहरतः, समुद्घातप्रतिनिवर्तमानत्वं च पञ्चमादिष्वनेकेषु समयेषु स्यादि
त्यतो विशेषमाह-'अंतरामंथे वहमाणस्स'त्ति निवर्त्तनक्रियाया अन्तरे-मध्येऽवस्थितस्य पश्चमसमय इत्यर्थः, यद्यपि च पष्ठादिसमयेषु तैजसादिशरीरसङ्घातः समुत्पद्यते तथाऽप्यभूतपूर्वतया पञ्चमसमय एवासौ भवति शेषेषु तु भूतपूर्वतयैवेतिकृत्वा ।
'अंतरामथे बट्टमाणस्से'त्युक्तमिति, 'सयाकम्माणं बंधे समुप्पज्जईत्ति तैजसकार्मणयोः शरीरयोः 'बन्धः' सहातः समु-18 कास्पद्यते 'किं कारणं' कुतो हेतोः ।, उच्यते-'ताहे'त्ति तदा समुद्घातनिवृत्तिकाले 'से'त्ति तस्य केवलिनः 'प्रदेशाः' जीव-|| ॥३९९॥
प्रदेशाः 'एगत्तीगयत्ति एकत्वं गता-संघातमापन्ना भवन्ति, तदनुवृत्त्या च तैजसादिशरीरप्रदेशानां बन्धः समुत्पद्यत इति | * प्रकृतम् , शरीरिबन्ध इत्यत्र तु पक्षे 'तेयाकम्माणं बंधे समुप्पज्जईत्ति तैजसकार्मणाश्रयभूतत्वातैजसकामेणाः शरीरिप-18
दीप अनुक्रम [४२४]
अत्र मूल-संपादने सूत्र-क्रमांके सू. ३४८ किम लिखितं तत् अहम् न जानामि!!! [यहाँ सूत्र ३४७ चल रहा है, प्रतमे इस सूत्र के बिचमे कोई क्रमांक नहीं बदला, पूज्यपाद सागरानंदसूरीश्वरजी संपादित 'आगममञ्जूषा' में भी यह सूत्र सळंग ही संपादित हुआ है, फिर भी यहाँ दो पृष्ठ तक सू.३४७ लिखा है और बादमे सू.३४८ लिख दिया है, जो की इस प्रत के पृष्ठ ४०७ तक चलता है, बादमे नया सूत्र क्रम ३४९ लिखा है ]
~240