SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ आगम [०५] [भाग-९] “भगवती"-अंगस शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [३४७] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [३४८] उधयः- कचयनराशीकरण तद्रूपो बन्ध उच्चयबन्धः, 'समुच्चयबंधेसि सङ्गतः-उच्चयापेक्षया विशिष्टतर उच्चयः समुच्चयः स एव बन्धः समुचयवन्धः, 'साहणणाबंधे'त्ति संहनन-अवयवानां सहातनं तपो यो बम्धः स संहननबन्धः, दीर्घत्वादि चेह प्राकृतशैलीप्रभवमिति, कुट्टिमार्ण'ति मणिभूमिकानां 'छुहाचिक्खिल्ले त्यादौ सिलेसत्ति श्लेषोवज्रलेपः 'लक्ख'त्ति जतु 'मङसित्य'त्ति मदनम्, आदिशब्दाद् गुग्गुलरालाखल्यादिग्रहः 'अवगररासीण वत्ति || कचवरराशीनाम् 'उच्चपणं ति ऊबै चयनेन 'अगडतलागनई इत्यादि मायः प्राग व्याख्यातमेव, 'देससाहणणाचंधेद य'त्ति देशेन देशस्य संहननलक्षणो बन्धः-सम्बन्धः शकटानादीनामिवेति देशसंहननबन्धः, 'सघसाहणणाबंधे यत्ति सर्वेण सर्वस्य संहननलक्षणो बन्धा-सम्बन्धः क्षीरनीरादीनामिवेति सर्वसंहननबन्धः 'जन्नं सगडरहे'त्यादि, शकटादीनि | च पदानि प्रार व्याख्यातान्यपि शिष्यहिताय पुनर्व्याख्यायन्ते-तत्र 'सगड'त्ति गन्त्री 'रह'त्ति स्यन्दनः 'जाण'त्ति IM यानं-लघुगन्त्री 'जुग्ग'त्ति युग्यं गोलविषयप्रसिद्ध द्विहस्तप्रमाणं वेदिकोपशोभित जम्पानं 'गिल्लि'प्ति हस्तिन उपरि 18| कोल्लरं यम्मानुषं गिलतीव चिल्लित्ति अनुपाल्लाणं 'सीय'त्ति शिविका-कुटाकारणाच्छादितो जम्पानविशेष: 'संदमाणि-18|| यत्ति पुरुषप्रमाणो जम्पान विशेषः 'लोहि'त्ति मण्डकादिपचनभाजन 'लोहकशाहेति भाजनविशेष एव 'कडच्छुय'ति | परिवेषणभाजनम् आसनशयनस्तम्भाः प्रतीताः भवति मृन्मयभाजन 'मस'त्ति अमत्रं भाजनविशेषः 'उवगरण सि| नानाप्रकारं तदन्योपकरणमिति ॥ 'पुषप्पओगपञ्चहए यत्ति पूर्व-प्राकालासेवितः प्रयोगो-जीवव्यापारो वेदनाकषायादिसमुद्रातरूपः प्रत्यय:-कारणं यत्र शरीरबन्धे स तथा स एवं पूर्वप्रयोगप्रत्ययिका, 'पचुप्पन्नपओगपचहए यत्ति दीप अनुक्रम [४२४] SARASHTRA ~239~
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy