________________
आगम
[०५]
प्रत
सूत्रांक
[३४८]
दीप अनुक्रम [४२४]
[भाग-९] “भगवती” - अंगसूत्र - ५ [ मूलं + वृत्ति: ]
शतक [८], वर्ग [-], अंतर् शतक [-] उद्देशक [९], मूलं [३४७]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०५], अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः १
॥१९८॥
८ शतके
ओदारिक
| तीत्येते त्रयः संबध्यन्ते शेषस्त्वेक उपरितनस्त्रयश्चाधस्तना न संबध्यन्ते व्यवहितत्वात् एवमधस्तनप्रतरापेक्षयाऽपीति चूर्णिकार व्याख्या, टीकाकारव्याख्या तु दुरवगमत्वात्परितेति, 'सेसाणं साइए'ति शेषाणां मध्यमाष्टाभ्योऽन्येषां + उद्देशा ९ सादिर्विपरिवर्त्तमानत्वात् एतेन प्रथमभङ्ग उदाहृतः, अनादिसपर्यवसित इत्ययं तु द्वितीयो भङ्ग इह न संभवति, अनादिसंघद्धानामष्टानां जीवप्रदेशानामपरिवर्तमानत्वेन बन्धस्य सपर्यवसितत्वानुपपत्तेरिति । अथ तृतीयो भङ्ग उदाहियते 'तस्थ णं जे से साइए' इत्यादि, सिद्धानां सादिरपर्यवसितो जीवप्रदेशवन्धः, शैलेश्यवस्थायां संस्थापितप्रदेशानी | सिद्धस्वेऽपि चलनाभावादिति । अथ चतुर्थभङ्गं भेदत आह-'तत्थ णं जे से साहए' इत्यादि, 'आलावणयंत्रे 'ति आला|प्यते-आढीनं क्रियत एभिरित्यालापनानि-रखवादीनि तैर्बम्धस्तृणादीनामालापनबन्धः, 'अलियावणबंधे 'ति अलि| यावर्ण-द्रष्यस्य द्रव्यान्तरेण श्लेषादिनाऽऽलीनस्य यत्करणं तद्रूपो यो बन्धः स तथा, 'सरीरबंधे' ति समुदूधाते सति | यो विस्तारितसङ्कोचितजीवप्रदेशसम्बन्धविशेषवशातैजसादिशरीर प्रदेशानां सम्बम्धविशेषः स शरीरबन्धा, शरीरिषन्ध इत्यन्ये, तत्र शरीरिणः समुद्घाते विक्षिप्तजीवप्रदेशानां सङ्कोचने यो बन्धः स शरीरिवन्ध इति, 'सरीरप्पभोगांचे' सि | शरीरस्य - औदारिकादेर्यः प्रयोगेण वीर्यान्तरायक्षयोपशमादिजनितव्यापारेण बन्धः- तत्पुन्नलोपादानं शरीररूपस्य वा | प्रयोगस्य यो बन्धः स शरीरप्रयोगबन्धः ॥ 'तणभाराण ब'ति तृणभारास्तृणभारकास्तेषां 'बेते' त्यादि क्षेत्रलता - जलवंशकम्वा 'वाम' ति वल्कः वरत्रा-धर्म्ममयी रज्जुः- सनादिमयी वल्ली-त्रपुष्यादिका कुशा-निर्मूलदर्भाः दर्भास्तु समूलाः, आ[दिशब्दाचीवरादिग्रह', 'लेसणाबंधेति श्लेषणा-लद्रव्येण द्रव्ययोः संबन्धनं तद्रूपो यो बन्धः स तथा, 'उच्चयबंधे 'त्ति
Eaton international
For Penal Use On
वन्धः सू ३४८
~238~
॥१९८॥
waryra
अत्र मूल-संपादने सूत्र-क्रमांके सू. ३४८ किम लिखितं तत् अहम् न जानामि !!! [यहाँ सूत्र ३४७ चल रहा है, प्रतमे इस सूत्र के बिचमे कोई क्रमांक नहीं | बदला, पूज्यपाद सागरानंदसूरीश्वरजी संपादित 'आगममञ्जूषा' में भी यह सूत्र सळंग ही संपादित हुआ है, फिर भी यहाँ दो पृष्ठ तक सू. ३४७ लिखा है | और बादमे सू. ३४८ लिख दिया है, जो की इस प्रत के पृष्ठ ४०७ तक चलता है, बादमे नया सूत्र क्रम ३४९ लिखा है |]