________________
आगम
[०५]
प्रत
सूत्रांक
[३४८]
दीप
अनुक्रम [४२४]
[भाग-९] “भगवती” - अंगसूत्र - ५ [ मूलं + वृत्ति: ]
शतक [८], वर्ग [-], अंतर् शतक [-] उद्देशक [९], मूलं [ ३४७]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०५], अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
ते णं पोग्गलपरियहा आवलियाए असंखेज्जइभागो, देसबंधंतरं जहनेणं खुड्डागभवग्गहणं समग्राहियं को| सेणं अनंतं कालं जाब आवलियाए असंखेज्जइभागो, जहा पुढविकाइयाणं एवं वणस्सइकाइयवजाणं जावमणुस्साणं, वणस्स इकाइयाणं दोन्नि खुड्डाई, एवं चेव उक्कोसेणं असंखिनं कालं असंखिजाओ उस्सप्पिणि| ओसप्पिणीओ कालओ खेतओ असंखेजा लोगा, एवं देसबंधंतरंपि उक्कोसेणं पुढवीकालो । एएसि णं | भंते ! जीवाणं ओरालियसरीरस्स देसबंधगाणं सवबंधगाणं अबंधगाण य कयरे २ जाव विसेसाहिया वा?, गोयमा । सवस्थोवा जीवा ओरालियसरीरस्स सवबंधगा अबंधगा विसेसाहिया देसबंधगा असंखेज्जगुणा ( सूत्रं ३४८ ) ॥
'ओगबंधे 'ति जीवव्यापारबन्धः स च जीवप्रदेशाना मौदारिकादिपुद्गलानां वा 'अणाइए वा' इत्यादयो द्वितीयवर्जाखयो भङ्गाः, तत्र प्रथमभङ्गोदाहरणायाद - 'तत्थ णं जे से' इत्यादि, अस्य किल जीवस्यासत्येयप्रदेशिकस्याष्टौ ये | मध्यप्रदेशास्तेषामनादिरपर्यवसितो बन्धो, यदाऽपि लोकं व्याप्य तिष्ठति जीवस्तदाऽप्यसौ तथैवेति, अन्येषां पुनर्जीवनदेशानां विपरिवर्त्तमानत्वान्नास्त्यनादिरपर्यवसितो बन्धः, तत्स्थापना - एतेषामुपर्यन्ये चत्वारः, एवमेतेऽष्टौ ॥ एवं | तावत्समुदायतोऽष्टानां बन्ध उक्तः, अथ तेष्वेकैकेनात्मप्रदेशेन सह ० यावतां परस्परेण सम्बन्धो भवति दर्शनायाह-- 'तत्थवि ण' मित्यादि, 'तत्रापि' तेष्वष्टासु जीवप्रदेशेषु मध्ये त्रयाणां त्रयाणामेकैकेन सहानादिरपर्यवसितो बन्धः, तथाहि - पूर्वोकप्रकारेणावस्थितानामष्टानामुपरितनप्रतरस्य यः कश्चिद्विवक्षितस्तस्य द्वौ पार्श्ववर्त्तिनावेकश्चाधोव
प्रयोगबन्धः एवं तस्य भेदा:
For Pernal Use On
~ 237 ~