SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ आगम [०५] [भाग-९] “भगवती"-अंगस शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [३४८] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: 30% प्रत सूत्रांक [३४८] दीप अनुक्रम [४२४] तृतीये च समये सर्वबन्धकः संपन्ना, अनाहारकसमययोश्चैकः समयोनायां पूर्वकोव्यां क्षिप्तस्तत्पूरणार्थमेकस्त्वधिक इत्येवं यथोक्तमन्तरं भवतीति, देशबन्धान्तरं तु यथैकेन्द्रियाणां, तश्चैवं-जघन्यमेका समयः, कथं 1, देशबन्धको मृतः सर्वबन्धसमयानन्तरं देशवन्धको जात इत्येवं, उत्कर्षेण त्वन्तर्मुहूर्त, कथं ?, औदारिकशरीरी देशबन्धकः सन् वैक्रिय प्रतिपन्नस्तत्रान्तर्मुहूर्त स्थित्वा पुनरौदारिकशरीरी जातस्तत्र च प्रथमसमये सर्वबन्धको द्वितीयादिषु तु देशबन्धक इत्येवं देशबन्धयोरन्तर्मुहूर्तमन्तरमिति, एवं मनुष्याणामपीति, एतदेवाह-जहा पंचिंदिए त्यादि । औदारिकवन्धान्तर प्रकारान्तरेणाह-'जीचे'त्यादि, एकेन्द्रियत्वे 'नोएगिदियत्तेत्ति द्वीन्द्रियत्वादी पुनरेकेन्द्रियत्वे सति यत्सर्व|| चन्धान्तरं तज्जघन्येन वे क्षुलकभवग्रहणे त्रिसमयोने, कथम् , एकेन्द्रियनिसमयया विग्रहगत्योत्पन्नस्तत्र च सम यद्वयमनाहारको भूत्वा तृतीयसमये सर्वबन्धं कृत्वा तदूनं क्षुल्लकभषग्रहणं जीवित्वा मृत अनेकेन्द्रियेषु क्षुलकभवग्रह-IX || णमेव जीवित्वा मृतः सन्नविग्रहेण पुनरेकेन्द्रियेष्वेवोत्पद्य सर्वबन्धको जातः, एवं च सर्ववन्धयोरुक्तमन्तरं जातमिति, Pl'उकोसेणं दो सागरोषमसहस्साई संखेजवासमन्भदियाईति, कथम् ?, अविग्रहेणैकेन्द्रियः समुत्पन्नस्तत्र च प्रथ मसमये सर्वबन्धको भूत्वा द्वाविंशतिं वर्षसहस्राणि जीवित्वा मृतस्त्रसकायिकेषु पोत्पन्नः, तत्र च सङ्ख्यातवर्षाम्यधिकसा#गरोपमसहस्रबयरूपामुत्कृष्टत्रसकायिककायस्थितिमतिबाह्य एकेन्द्रियेष्वेवोत्पच सर्वबन्धको जात इत्येवं सर्वबन्धयोका यथोक्तमन्तरं भवति, सर्वबन्धसमयहीनएकेन्द्रियोत्कृष्टभवस्थितेस्त्रसकायस्थितौ प्रक्षेपणेऽपि सङ्ख्यातस्थानानां सङ्ख्यातभे४ा दत्वेन समयातवर्षाभ्यधिकत्वस्याव्याहतत्वादिति । 'देसबंधतरं जहन्नेणं खुड्डागं भवग्गहणं समयाहियंति, कथम् !, % AESA औदारिकबन्ध: एवं तस्य भेदा: ~2474
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy