SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ आगम [०५] [भाग-९] “भगवती"-अंगस शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [३४७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५], अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: -१४ प्रत % सूत्रांक 2- % [३४७] -5 - यसरीरप्पयोगबंधे णं भंते ! किं देसबंधे सबबंधे ?, गोयमा ! देसर्वधेवि सत्वबंधेवि, एगिदियओरालियसरी-IMP द रप्पयोगबंधे णं भंते । किं देसबंधे सबबंधे, एवं चेष, एवं पुढविकाइया, एवं जाव मणुस्सपंचिंदियओरालि-14 यसरीरप्पयोगबंधे णं भंते ! किं देसबंधे सवबंधे?, गोयमा । देसबंधेवि सबबंधेवि ।। ओरालियसरीरप्पयोगबंधे थे भंते ! कालओ केवचिरं होइ?, गोयमा । सवर्षधे एकं समयं, देसबंधे जहनेणं एक समयं उक्कोसेणं तिन्नि पलिओवमाई समयऊणाई, एगिदियओरालियसरीरप्पयोगबंधे णं भंते ! कालओ केवचिरं होइ,18 गोयमा सघर्षधे एकं समयं देसबंधे जहन्नेणं एवं समयं उक्कोसेणं बावीसं वाससहस्साई समऊणाई, पुढ-14 | विकाइयएगिदियपुच्छा, गोयमा सबबंधे एक समयं देसबंधे जहन्नेणं खुड्डागभवग्गहणं तिसमयऊणं | ||उकोसेणं बावीसं वाससहस्साई समऊणाई, एवं सबेसिं सर्वधो एक समयं देसपंधो जेसि नस्थि वेषविय-18 सरीरं तेसिं जहन्नेणं खुड्डागं भवरगहणं तिसमयऊर्ण उक्कोसेणं जा जस्स ठिती सा समऊणा कायवा, जेसिं पुण अस्थि वेषियसरीरं तेर्सि देसबंधो जहन्नेणं एवं समयं उकोसेणं जा जस्स ठिती सा समजणा कायदा जाच मणुस्साणं वेसबंधे जहन्नेणं एवं समयं उक्कोसेणं तिन्नि पलिओवमाई समयूणाई । ओरालियसरीरबंधतरे भंते ! कालओ केवचिरं होह, गोयमा। सबबंधंतरं जहन्नेणं खुडागं भवग्गहणं तिसमयऊणं अको- सेणं तेत्तीसं सागरोचमाई पुबकोडिसमयाहियाई, देसबंधतरं जहन्नेणं एक समयं उक्कोसेणं तेत्तीसं सागरो|वमाई तिसमयाहियाई, एगिदियओरालियपुच्छा, गोयमा ! सवबंधंतरं जहन्नेणं खुड्डागं भवग्गहणं तिसमय दीप अनुक्रम [४२४] %2 SCkA 4 % % % प्रयोगबन्ध: एवं तस्य भेदा: ~235
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy