________________
आगम [०५]
[भाग-९] “भगवती"-अंगस
शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [३४५-३४६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
ॐ
प्रत सूत्रांक [३४५
-३४६]
धर्मास्तिकायस्यान्योऽन्य-प्रदेशानां परसरेण योऽनादिको विश्रसाबन्धः स तथा, एवमुत्तरत्रापि । 'देसबंधे 'सि देशतो-16 देशापेक्षया बन्धो देशबन्धो यथा सङ्कलिकाकटिकाना, 'सबबंधे'त्ति सर्वतः सर्वात्मना वन्धः सर्ववन्धो यथा क्षीरनी-||
रयोः 'देसबन्धे नो सवधेति धर्मास्तिकायस्य प्रदेशानां परस्परसंस्पर्शेन व्यवस्थितत्वादेशबन्ध एव न पुनः सर्वबन्धः, है। तत्र हि एकस्य प्रदेशस्य प्रदेशान्तरः सर्वथा बन्धेऽन्योऽन्यान्तर्भावेनैकप्रदेशत्वमेव स्यात् नासावेयप्रदेशत्वमिति ! PI'सपद्धति सर्वाद्धा-सर्वकालं 'साइयवीससाबंधे य'त्ति सादिको यो विश्रसाबन्धः स तथा, 'बंधणपचहए'ति बध्यते
ऽनेनेति बन्धन-विवक्षितस्निग्धतादिको गुणः स एव प्रत्ययो-हेतुर्यत्र स तथा, एवं भाजनप्रत्ययः परिणामप्रत्ययश्च, नवरं। भाजन-आधारः परिणामो-रूपान्तरगमनं 'जन्नं परमाणुपुग्गले त्यादौ परमाणुपुद्गलः परमाणुरेव 'बेमायनिद्धयाएत्ति विषमा मात्रा यस्यां सा विमात्रा सा चासी स्निग्धता चेति विमात्रस्निग्धता तया,एवमन्यदपि पदद्वयम् ,इवमुकं भवति| "समनिद्धयाए बन्धो न होइ समलुक्खयाएविन होइ । वेमायनिद्धलुक्खत्तणेण बंधो उ खंधाणं ॥१॥" अयमर्थः-समगु
स्निग्धस्य समगुणस्निग्धेन परमाणुव्यणुकादिना बन्धो न भवति, समगुणरूक्षस्यापि समगुणरूक्षेण, यदा पुनर्विपमा मात्रा तदा भवति बन्धः, विषममात्रानिरूपणार्थं चोच्यते-"निद्धस्स निद्रेण दुयाहिएणं, लुक्खस्त लुक्खेण दुयाहिएणं । निद्धस्स लुक्खेण उवे बंधो, जहन्नवजो विसमो समो वा ॥१॥" इति [स्निग्धस्य स्निग्धेन द्विकाधिकेन रूक्षस्य रुक्षेण द्विकाधिकेन । स्निग्धस्य रूक्षेणोपैति बन्धो जघन्यवों विषमः समो वा ॥१॥] 'बंधणपचहएणं'ति बन्धनस्यवन्धस्य प्रत्ययो-हेतुरुक्तरूपविमात्रस्निग्धतादिलक्षणो बन्धनमेव वा विवक्षितस्नेहादि प्रत्ययो बन्धनप्रत्ययस्तेन, इह च |
दीप अनुक्रम [४२२-४२३]
45
~231