________________
आगम [०५]
[भाग-९] “भगवती"-अंगस
शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [३४५-३४६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
NEW
शतके
प्रत सूत्रांक [३४५
-३४६]
-
व्याख्या
| यअन्नमन्नअणादीयवीससाबंधे।धम्मत्यिकायअन्नमन्नअणादीयवीससाबंधेणं भंते! किं देसबंधे सबबंधे?,गोयमा।|| प्रज्ञप्तिः देसबंधे नो सबबंधे, एवं चेव अधम्मस्थिकायअन्नमनअणादीयवीससाबंधेवि, एवमागासस्थिकायअन्नमन्नअ-Fil
उद्देश: अभयदेवी- णादीयवीससाबंधे । धम्मत्थिकायअन्नमन्नअणाइयवीससाबंधे णं भंते ! कालओ केवचिरं होई, गोयमा || बन्धः या वृत्तिः सबद्ध, एवं अधम्मत्थिकाए, एवं आगासस्थिकाये। सादीयवीससाबंधे णं भंते ! कतिविहे पण्णत्ते, गोय- सू३४५ ॥३९॥
मा ! तिविहे पण्णत्ते, तंजहा-पंधणपञ्चइए भायणपच्चइए परिणामपञ्चइए । से कितं बंधणपचहए ?, २ जन्नं |5|| विश्रसाबद परमाणुपुग्गला दुपएसिया तिपएसिया जाव दसपएसिया संखेजपएसिया असंखेजपएसिया, अणंतपएसियाण भंते !खंधाणं वेमायनिद्धयाए बेमालुक्खयाए वेमायनिद्धलुक्खयाए बंधणपचए णं बंधे समुप्पजइ जहन्नेणं एक समय उक्कोसेणं असंखेनं कालं, सेत्तं बंधणपचाए । से किं तं भायणपचहए, भा०२ जन्नं जुन्नसुराजु
गुलजुन्नतंदुलाणं भायणपचइएणं बंधे समुप्पज्जइ जहन्नेणं अंतोमुहत्तं उकोसेणं संखेनं कालं, सेत्तं भायणपञ्च-2 |इए । से किं तं परिणामपचइए, परिणामपच्चइए जन्नं अन्माणं अभरुक्खाणं जहा ततियसए जाव अमोहा8 गं परिणामपचइए णं बंधे समुप्पजइ जहनेणं एक समयं उक्कोसेणं छम्मासा, सेत्तं परिणामपञ्चइए, सेत्तं सादीहै यवीससावंधे, सेत्तं बीससाबंधे (सूत्रं ३४६)॥ ___ 'कहविहे ण'मित्यादि 'बंधे'त्ति बन्धः-पुद्गलादिविषयः सम्बन्धः 'पओगबंधे यत्ति जीवप्रयोगकृतः 'बीससाबंधे य'त्ति स्वभावसंपन्नः। यथासत्तिन्यायमाश्नित्याह-वीससे'त्यादि, 'धम्मत्तिकायअन्नमन्नअणाईयवीससाबंधे यत्ति ॥३९४॥
दीप अनुक्रम [४२२-४२३]
C%5C
-CHE
~230