SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ आगम [०५] [भाग-९] “भगवती"-अंगस शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [८], मूलं [३४४] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक बिमाणोक्वनगा कारोववनगा'ज्योतिश्चकचरणोपलक्षितक्षेत्रोपपमा इत्यर्थः 'नो चारविश्या इस चारो-ज्योतिषामबहानक्षेनो नैव चारे स्थितियां ते तथा, अत एव 'गइरइया' अत एव 'गइसमावनगा इत्यादि, कियहरमिदं वाच्यम् || इत्याह-जाव कोसेणं छम्मास'चि इदं चैवं द्रष्टव्यम्-'इंदहाणे णं भंते ! केवइयं कालं विरहिए उववाएणं ?, गोयमा ! जहन्नेर्ण एक समय उक्कोसेणं छम्मास'त्ति, 'जहा जीवाभिगमे'त्ति, इदमप्येवं तत्र-'जे चंदिमसूरियगहगण४ नक्खत्ततारारूवा ते पं भंते ! देवा किं उट्टोववन्नगा इत्यादि प्रश्नसूत्रम् , उत्तरं तु 'गोयमा ! ते ण देवा नो उड्डोवन- दिनमा नो कप्पोक्वन्नगा विमाणोवबच्चगा नो चारोववन्नगा चारहिइया नो गइरइया नो गइसमावन्नगे'त्यादीति ॥ अष्टम शतेऽष्टमः ॥८-८॥ [३४४] दीप अनुक्रम [४२१] +5+कर अष्टमोद्देशके ज्योतिषां वक्तव्यतोक्का, लाच नसिकीति वैश्चसिकं प्रायोगिकं च बन्धं प्रतिपिपादयिपुर्नवमोहे-/ शकमाह, तस्य चेदमादिसूत्रम्-- काविहे ण मंते ! बंधे पण्णसे, मोयमा ! दुविहे बंधे पण्णसे, संजहा-पयोगधंधे वीससाधे य (सूत्रं ३४५) वीससाबंधे णं भंते ! कतिविहे पणते ?, गोयमा ! दुषिहे पलसे, संजहा-साइयवीससावंधे अणाइयवीससायंधे य । अणाइयवीससाबंधे णं भंते ! कतिविहे पण्णसे ?, गोयमा ! तिविहे पण्णते, तंजहा-धम्मत्थिकायअन्नमनअणादीयवीससाचंधे अधम्मस्थिकायअनमत्रमणादीयवीससावंचे आमालस्थिका SAREauratoninternational अत्र अष्टम-शतके अष्टम-उद्देशक: समाप्त: अथ अष्टम-शतके नवम-उद्देशकः आरभ्यते ~229~
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy