________________
आगम [०५]
[भाग-९] “भगवती"-अंगस
शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [८], मूलं [३४४] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक
बिमाणोक्वनगा कारोववनगा'ज्योतिश्चकचरणोपलक्षितक्षेत्रोपपमा इत्यर्थः 'नो चारविश्या इस चारो-ज्योतिषामबहानक्षेनो नैव चारे स्थितियां ते तथा, अत एव 'गइरइया' अत एव 'गइसमावनगा इत्यादि, कियहरमिदं वाच्यम् || इत्याह-जाव कोसेणं छम्मास'चि इदं चैवं द्रष्टव्यम्-'इंदहाणे णं भंते ! केवइयं कालं विरहिए उववाएणं ?,
गोयमा ! जहन्नेर्ण एक समय उक्कोसेणं छम्मास'त्ति, 'जहा जीवाभिगमे'त्ति, इदमप्येवं तत्र-'जे चंदिमसूरियगहगण४ नक्खत्ततारारूवा ते पं भंते ! देवा किं उट्टोववन्नगा इत्यादि प्रश्नसूत्रम् , उत्तरं तु 'गोयमा ! ते ण देवा नो उड्डोवन- दिनमा नो कप्पोक्वन्नगा विमाणोवबच्चगा नो चारोववन्नगा चारहिइया नो गइरइया नो गइसमावन्नगे'त्यादीति ॥ अष्टम
शतेऽष्टमः ॥८-८॥
[३४४]
दीप अनुक्रम [४२१]
+5+कर
अष्टमोद्देशके ज्योतिषां वक्तव्यतोक्का, लाच नसिकीति वैश्चसिकं प्रायोगिकं च बन्धं प्रतिपिपादयिपुर्नवमोहे-/ शकमाह, तस्य चेदमादिसूत्रम्--
काविहे ण मंते ! बंधे पण्णसे, मोयमा ! दुविहे बंधे पण्णसे, संजहा-पयोगधंधे वीससाधे य (सूत्रं ३४५) वीससाबंधे णं भंते ! कतिविहे पणते ?, गोयमा ! दुषिहे पलसे, संजहा-साइयवीससावंधे अणाइयवीससायंधे य । अणाइयवीससाबंधे णं भंते ! कतिविहे पण्णसे ?, गोयमा ! तिविहे पण्णते, तंजहा-धम्मत्थिकायअन्नमनअणादीयवीससाचंधे अधम्मस्थिकायअनमत्रमणादीयवीससावंचे आमालस्थिका
SAREauratoninternational
अत्र अष्टम-शतके अष्टम-उद्देशक: समाप्त: अथ अष्टम-शतके नवम-उद्देशकः आरभ्यते
~229~