________________
आगम
[०५]
प्रत
सूत्रांक
[ ३४५
-३४६]
दीप
अनुक्रम
[४२२-४२३]
[भाग-९] “भगवती” - अंगसूत्र - ५ [ मूलं + वृत्ति:]
शतक [८], वर्ग [-], अंतर- शतक [-] उद्देशक [९], मूलं [ ३४५ - ३४६]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०५] अंगसूत्र- [ ०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः १
॥ ३९५ ॥
वन्धनवत्वयेनेति सामान्यं विभात्रधितत्वादयस्तु तदा इति । 'असंलेजं कालं ति असङ्गमेयोत्सर्पिण्यक्सर्पिणीरूपं 'जुनसुरे' त्यादि तत्र जीर्णसुरायाः स्त्वानी भवनलक्षणो बन्धः, जीर्णगुडस्य जीर्णसन्दुलानां च पिण्डीभवनलक्षणः ॥ ४ से किं तं पयोनबंधे ?, पयोगबंधे तिविहे पत्ते, तंजहा-अगाइए वा अपजबसिए साइए वा अपजवसिर साइए या सपज्जबसिए, तत्थ णं जे से अणाइए अपजवसिए से णं अद्वहं जीवमझपएसाणं ॥ तत्थवि णं ति २ अणाइए अपजवसिष्ट सेसाणं साइए तत्थ णं जे से सादीए अपनवसिए से णं सिद्धाणं तस्य णं जे से साइए सपजयसिए से णं पिनले, तंजहा- आलावणबंधे अलियावामधे सरीरबंधे सरीरप्पयोगबंधे ॥ से किं तं आलावणयंत्रे ?, आलावणयंत्रे जपणं तथभाराण वा कभाराज वा पत्त भाराण वा पलालमाराम वा बेल्लभाराम वा वेसल्यावागवरत्तरज्जुवलिसदन्भमादिएहिं आलावणबंधे समुपाजणं अंतमुहरू उकोसेणं संखेनं कालं, सेनं आलावणवधे । से किं तं अल्लियावणयंत्रे १, अलियाणबंधे चविहे पनसे, संजहा-लेखनाबंधे उचयबंधे समुच्चयबंधे साह्णणाबंधे से किं तं लेसणाबंधे ?, लेमसाबंधे जनं कुद्वाणं कोहिमाणं संभाणं फसायाणं कद्वाणं चम्माणं घडाणं पचाणं कदाणं छुहाचि सिलसिले सलक्सम दुसित्यमाह एहिं लेसणएहिं बंधे समुवाइ जहनेणं अंतोमुहुसं उकोसेणं संखे कालं, सेतं लेसणायचे, से किं तं उचयचे ?, उथयबंधे जनं तरासीण वा करासीण वा पसरासीण का तुसरासीण वा सुसरालीण वा गोमयरासीण या अवगररासीण वा उम्रन्तेणं बंधे समुष्पवद जहनेणं अंतोसुकुन्तं
Education Internation
प्रयोगबन्धः एवं तस्य भेदा:
For Parts Only
~ 232~
८ शतके
उद्देशः ९ प्रयोगबधः सू३४७
॥ ३९५॥