________________
आगम [०५]
[भाग-९] “भगवती"-अंगस
शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [८], मूलं [३४४] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक
सू३४४
[३४४]
व्याख्या
मणमुहुरासि दूरे य मूले य दीसंति जाव अत्यमणमुहुरासि दूरे य मूले य दीसंति ?, गोपमा ! [ ग्रन्धार प्रज्ञप्तिः ५००० ] लेसापडियारण उग्गमणमुहुत्तसि दूरे य मूले य दीसंति लेसाभितावेणं मझतियमुहुतंसिक
| उद्देशः८ अभयदेवी- समूले य दूरे य दीसंति लेस्सापडियाएणं अस्थमणमुहुर्त्तसि दूरे य मूले पदीसंति, से तेणटेणं गोपमा।|| सर्योदयादि या वृत्तिः१ एवं वुचइ-जंबुद्दीवेणं दीवे सूरिया उग्गमणमुहुत्तंसि दूरे य मूले य दीसन्ति जाव अस्थमण जाव दीसंतिता | दर्शन
जंबुद्दीवे णं भंते ! दीवे सूरिया किं तीयं खेत्तं गच्छंति पडप्पन्नं खेत्तं गच्छंति अणागयं खेसं गच्छति , ॥३९२॥
गोयमाणो तीयं खेत्तं गच्छंति पडुप्पन्न खेत्तं गच्छंतिणो अणागयं खेत्तं गच्छंति, जंबुद्दीवे णं दीवे सूरिया | किंतीय खेत्तं ओभासंति पडप्पन्नं खेत्तं ओभासंति अणागयं खेत्तं ओभासंति ?, गोयमा ! नो तीयं खेतं ओभासंति पहुप्पन्न खेतं ओभासंति नो अणागयं खेतं ओभासंति, तं भंते ! किं पुढे ओभासंति अपुढे ओभासंति', गोयमा! पुढे ओभासंति नो अपुढे ओभासंति जाव नियमा छदिसि । जंबूदीवे णं भंते ! दीवे सूरिया किं तीयं खेतं उज्जो ति एवं चेव जाप नियमा छदिसिं, एवं तवति एवं भासंति जाव नियमा छदिसि ॥ जंबुद्दीवेणं भंते ! दीवे सूरियाणं किं तीए खेत्ते किरिया कज्जा पडप्पन्ने खेत्ते किरिया कजई अणागए खेत्ते किरिया कजइ १, गोयमा । नो तीए खेत्ते किरिया कजइ पड्डप्पन्ने खेत्ते किरिया कजह |
॥३९॥ प्राणो अणागए खेत्ते किरिया कज्जइ, सा भंते ! किं पुट्ठा कज्जति अपुट्ठा कज्जा, गोयमा ! पुट्ठा कज्जा नो||
अपुट्ठा कज्जति जाब नियमा छदिसिं । जंबुदीवेणं भंते ! दीवे सूरिया केवतियं खेत्तं उई तवंति केवतियं खेसं
दीप अनुक्रम [४२१]
~226