SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ आगम [०५] [भाग-९] “भगवती"-अंगस शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [८], मूलं [३४४] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक सू३४४ [३४४] व्याख्या मणमुहुरासि दूरे य मूले य दीसंति जाव अत्यमणमुहुरासि दूरे य मूले य दीसंति ?, गोपमा ! [ ग्रन्धार प्रज्ञप्तिः ५००० ] लेसापडियारण उग्गमणमुहुत्तसि दूरे य मूले य दीसंति लेसाभितावेणं मझतियमुहुतंसिक | उद्देशः८ अभयदेवी- समूले य दूरे य दीसंति लेस्सापडियाएणं अस्थमणमुहुर्त्तसि दूरे य मूले पदीसंति, से तेणटेणं गोपमा।|| सर्योदयादि या वृत्तिः१ एवं वुचइ-जंबुद्दीवेणं दीवे सूरिया उग्गमणमुहुत्तंसि दूरे य मूले य दीसन्ति जाव अस्थमण जाव दीसंतिता | दर्शन जंबुद्दीवे णं भंते ! दीवे सूरिया किं तीयं खेत्तं गच्छंति पडप्पन्नं खेत्तं गच्छंति अणागयं खेसं गच्छति , ॥३९२॥ गोयमाणो तीयं खेत्तं गच्छंति पडुप्पन्न खेत्तं गच्छंतिणो अणागयं खेत्तं गच्छंति, जंबुद्दीवे णं दीवे सूरिया | किंतीय खेत्तं ओभासंति पडप्पन्नं खेत्तं ओभासंति अणागयं खेत्तं ओभासंति ?, गोयमा ! नो तीयं खेतं ओभासंति पहुप्पन्न खेतं ओभासंति नो अणागयं खेतं ओभासंति, तं भंते ! किं पुढे ओभासंति अपुढे ओभासंति', गोयमा! पुढे ओभासंति नो अपुढे ओभासंति जाव नियमा छदिसि । जंबूदीवे णं भंते ! दीवे सूरिया किं तीयं खेतं उज्जो ति एवं चेव जाप नियमा छदिसिं, एवं तवति एवं भासंति जाव नियमा छदिसि ॥ जंबुद्दीवेणं भंते ! दीवे सूरियाणं किं तीए खेत्ते किरिया कज्जा पडप्पन्ने खेत्ते किरिया कजई अणागए खेत्ते किरिया कजइ १, गोयमा । नो तीए खेत्ते किरिया कजइ पड्डप्पन्ने खेत्ते किरिया कजह | ॥३९॥ प्राणो अणागए खेत्ते किरिया कज्जइ, सा भंते ! किं पुट्ठा कज्जति अपुट्ठा कज्जा, गोयमा ! पुट्ठा कज्जा नो|| अपुट्ठा कज्जति जाब नियमा छदिसिं । जंबुदीवेणं भंते ! दीवे सूरिया केवतियं खेत्तं उई तवंति केवतियं खेसं दीप अनुक्रम [४२१] ~226
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy