SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ आगम [०५] [भाग-९] “भगवती"-अंगस शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [८], मूलं [३४४] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [३४४] अहे तवंति केवतियं खेत्तं तिरियं तवंति, गोयमा ! एगं जोयणसवं उहुं तवंति अवारस जोयणस-18 याई अहे तवंति सीयालीसं जोयणसहस्साई दोन्नि तेवढे जोयणसए एकवीसं च सट्टियाए जोयणस्स तिरिय तवंति ॥ अंतो गं भंते ! माणुसुत्तरस्स पचयरस जे चंदिमसूरियगहगणणक्वत्सतारारूवा ते ण भंते । देवा |कि उहोचवनगा जहा जीवाभिगमे तहेव निरवसेसं जाव उकोसेर्ण छम्मासा । पहिया णं भंते ! माणुसुस-18 रस्स जहा जीवाभिगमे जाव इंदहाणे णं भंते ! केवतियं कालं उबवाएणं विरहिए पन्नत्ते, गोयमा ! जहनेणं एकं समयं उक्कोसेणं छम्मासा । सेवं भंते ! सेवं भंते ! ॥ सूत्रं ३४४॥ अट्ठमसए अट्ठमो उद्देसो समत्तो। 'जंबुद्दीवे इत्यादि, 'दूरे य मूले य दीसंति'त्ति 'दूरे च' द्रष्टुस्थानापेक्षया व्यवहिते देशे 'मूले च' आसन्ने द्रष्टुप्रतीत्यपेक्षया सूर्यो दृश्येते, द्रष्टा हि स्वरूपतो बहुभिर्योजनसहजैर्व्यवहितमुद्गमास्तमययोः सूर्य पश्यति, आसन्नं पुनर्मन्यते, सतं तु विप्रकर्ष सन्तमपि न प्रतिपद्यत इति । 'मज्झंतियमुहुर्ससि मूले य दूरे य दीसंति'त्ति मध्यो-मध्यमोऽस्तोविभागो गगनस्य दिवसस्य वा मध्यान्तः स यस्य मुहूर्तस्यास्ति स मध्यान्तिकः स चासौ महर्त्तश्चेति मध्यान्तिकमहर्त-18 स्तत्र 'मूले च' आसन्ने देशे द्रष्टृस्थानपेक्षया 'दूरे च' व्यवहिते देशे द्रष्टुप्रतीत्यपेक्षया सूर्यो दृश्येते, द्रष्टा हि मध्याहे | उदयास्तमनदर्शनापेक्षयाऽऽसन्न रविं पश्यति योजनशताष्टकेनैव तदा तस्य व्यवहितत्वात् , मन्यते पुनरुदयास्तमयप्रतीत्यपेक्षया व्यवहितमिति । 'सबस्थ समा उच्चत्तेणं ति समभूतलापेक्षया सर्वत्रोच्चत्वमष्टी योजनशतानीतिकृत्वा, 'लेसा|पडियाएण'तेजसः मतिघातेन दूरतरत्वात् तद्देशस्य तदप्रसरणेनेत्यर्थः, लेश्याप्रतिघाते हि सुखदृश्यत्वेन दूरस्थोऽपि स्वरू ॐ4545555453 CAAAAAA दीप अनुक्रम [४२१] ~227
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy