SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ आगम [०५] [भाग-९] “भगवती"-अंगस शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [८], मूलं [३४३] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [३४३] गाथा: वादरसम्परावे मोहनिमित्ता अष्टौ परीपहाः कथं । कथं वा सूक्ष्मसम्पराये औपशमिकेच सर्वे न भवन्ति ॥१॥ दर्शनसप्तकपरत एव बादरो येन यस्माच सावशेपे पाश्चात्येऽने लगति ततो दर्शनस्यापि ॥ २॥ लभ्यते प्रदेशकर्म प्रतीत्य | सूक्ष्मोदयस्ततोऽष्टौ तस्य भणिताः, न सूक्ष्मे, न तस्य सूक्ष्मोदयोऽपि यतः॥३॥] यच सूक्ष्मसम्परायस्य सूक्ष्मलोभ| किट्टिकानामुदयो नासौ परीषहहेतुर्लोभहेतुकस्य परीषहस्यानभिधानात् , यदि च कोरुपि कथश्चिदसौ स्यात्तदा तस्येहात्यन्ताल्पत्वेनाविवक्षेति । 'एगविहवंधगस्स'त्ति वेदनीयबन्धकस्येत्यर्थः, कस्य तस्य ? इत्यत आह-वीयरागछ उमत्थस्स'त्ति उपशान्तमोहस्य क्षीणमोहस्य चेत्यर्थः 'एवं चेवेत्यादि चतुर्दश प्रज्ञप्ता द्वादश पुनर्वेदयतीत्यर्थः, शीतोXणयोश्चर्याशय्ययोश्च पर्यायेण वेदनादिति ॥ अनन्तरं परीपहा उक्तास्तेषु चोष्णपरीपहस्तद्धेतवश्च सूर्या इत्यतः सूर्येवकव्यतायां निरूपयमाह जंबुद्दीवे णं भंते ! दीवे सरिया उग्गमणमुहुरासि दूरे य मूले य दीसंति मतियमुहुर्ससि मूले य दूरे य दीसंति अत्यमणमुहुर्ससि दूरे य मूले य दीसंति ,हंता गोयमा । जंबुद्दीवे गंदीचे सूरिया उग्गमणमुहु तंसि दूरे य तं व जाप अस्थमणमुहसंसि दूरे य मूले य दीसंति । जंबूडीवे णं भंते ! दीवे सूरिया उग्ग|मणमुहुरासि मजांसि य मुहत्तंसि य अत्यमणमुहुरासि य सवत्थ समा उच्चत्तेणं, हंता गोयमा ! जंबुडीवे णं दीवे सूरिया उग्गमण जाप उच्चसेणं । जइ णं भंते ! जंबुद्दीवे र सरिया उग्गमणमुहुरासि य मज्झतिय अस्थमणमुहत्तंसि मूले जाप पञ्चत्तेणं से फेणं खाइ अट्टेणं भंते ! एवं चह जंबुद्दीषेणं दीवे सूरिया उपग दीप अनुक्रम [४१६-४२०] For P OW | कर्म-प्रकृत्तिः , कर्मन: भेदाः, परिषहा: ~225
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy