SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ आगम [०५] [भाग-९] “भगवती"-अंगस शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [८], मूलं [३४३] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [३४३] CRECE गाथा: व्याख्या- । सूक्ष्मसम्परायस्येत्यर्थः, एतदेवाह-सरागछाउमस्थस्से'त्यादि, सूक्ष्मलोभाणूनां वेदनात्सरागोऽनुत्पन्नकेबलत्वाच्छन-|| ८ शतके प्रज्ञप्ति उद्देशः८ ]] स्थस्ततः कर्मधारयोऽतस्तस्य 'चोइस परीसह'त्ति अष्टानां मोहनीयसम्भवानां तस्य मोहाभावेनाभावाद्वाविंशतः शेषा-|| अभयदेवी परीषहाः या वृत्ति चतुर्दशपरीपहा इति, ननु सूक्ष्मसम्परायस्य चतुर्दशानामेवाभिधानान्मोहनीयसम्भवानामष्टानामसम्भव इत्युक्तं, ततश्च| सू ३४३ 3 सामोद निवृत्तिवादरसंपरायस्य मोहनीयसम्भवानामष्टानामपि सम्भवः प्राप्तः, कथं चैतदू युज्यते ।, यतो दर्शनसप्त कोपशमे वादरकषायस्य दर्शनमोहनीयोदयाभावेन दर्शनपरीषहाभावात्सप्तानामेव सम्भवो नाष्टानां, अथ दर्शनमोहनीक्स-II |त्तापेक्षयाऽसावपीष्यत इत्यष्टावेव तहि उपशमकत्वे सूक्ष्मसम्परायस्यापि मोहनीयसत्तासद्भावात्कथं तदुत्थाः सर्वेऽपि परीपहा न भवन्ति । इति, न्यायस्य समानत्वादिति, अनोच्यते, यस्मादर्शनसप्तकोपशमस्योपर्येव नपुंसकवेदाधुपचायकाले ऽनिवृत्तिवादरसम्परायो भवति, स चावश्यकादिव्यतिरिक्तग्रन्थान्तरमतेन दर्शनत्रयस्य बृहति भागे उपशान्ते शेष चानुIM|| पशान्ते एव स्यात्, नपुंसकवेदं चासौ तेन सहोपशमयितुमपक्रमते, ततच नपुंसकवेदोपशमावसरेऽनिवृत्तिबादरसम्पराकायस्य सतो दर्शनमोहस्य प्रदेशत उदयोऽस्ति न तु सत्तैव, ततस्तत्प्रत्ययो दर्शनपरीषहस्तस्यास्तीति, ततश्चाष्टावपि भव न्तीति, सूक्ष्मसम्परायस्य तु मोहसत्तायामपि न परीषहहेतुभूतः सूक्ष्मोऽपि मोहनीयोदयोऽस्तीति न मोहजन्यपरीपहस-|| म्भवः, आह च-"मोहनिमित्ता अढवि बायररागे परीसहा किह । किह वा सुहमसरागे न होंति उवसामए समे | ॥३९१॥ Du१॥ आचायें आह-सत्तगपरओश्चिय जेण वायरो जं च सावसेसंमि। मम्गिल्लंमि पुरिले लग्गइ तो दंसणस्सावि ॥२॥ | लग्भइ पएसकर्म पडुच्च सुहुमोदओ तओ अट्ठ । तस्स भणिया न सहमे न तस्स सुहुमोदओऽवि जओं ॥३॥ दीप अनुक्रम [४१६-४२०] CG | कर्म-प्रकृत्तिः , कर्मन: भेदाः, परिषहा: ~224
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy