SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ आगम [०५] [भाग-९] “भगवती"-अंगस शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [८], मूलं [३४३] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [३४३] गाथा: व्याख्या-1 यरंतिति कतिषु कर्मप्रकृतिषु विषये परीषहाः समषतारं वजन्तीत्यर्थः 'पण्णापरीसहे' इत्यादि प्रज्ञापरीमहो शामावरणे-31 शतके मज्ञप्तिः | मतिज्ञानावरणरूपे समवतरति, प्रज्ञाया अभावमाश्रित्य, तदभावस्य ज्ञानावरणोदयसम्भवत्यातू, यन्तु सदभाये कैम्यपरिवर्तनं उद्देशा८ अभयदेवी- तत्सद्भावे च मानवर्जनं तच्चारित्रमोहनीयक्षयोपशमादेरिति, एवं ज्ञानपरीषहोऽपि.नवरं मत्यादिज्ञानावरणेऽक्तरति, 'पंचे- परीपहाणां यावृत्तिः१ त्यादिगाथा, 'पंचेव आणुपुची ति क्षुत्पिपासाशीतोष्णदंशमशकपरीपहा इत्यर्थः, पतेषु च पीडैव वेदनीयोत्था तदधिसहनं । कर्मण्यवता सू३४३ ॥१९॥ तु चारित्रमोहनीयक्षयोपशमादिसम्भवं, अधिसहनस्य चारित्ररूपत्वादिति ॥ 'एगे दंसणफीसहे समोयरतित्ति यतो || दर्शन तत्त्वश्रद्धानरूपं दर्शनमोहनीयस्य क्षयोपशमादौ भवति उदये तु न भवतीत्यतस्तन दर्शममीपहः समवत्तरतीति, ४|| 'अरई'त्यादि गाथा, तत्र चारतिपरीघहोऽरतिमोहनीये तज्जन्यत्वात् , अचेलपरीषहो जुगुप्सामोहमीये रुणापेक्षया, है खीपरीषहः पुरुषवेदमोहे ख्यपेक्षया तु पुरुषपरीपहः खीवेदमोहे, तत्त्वतः स्याद्यभिलाषरूपत्वात्तस्य, नैषेधिकीपरीषहो भयमोहे उपसर्गभयापेक्षया, याबापरीपहो मानमोहे ताष्करत्यापेक्षया, आक्रोशपरीपहः क्रोधमोहे क्रोधोत्पत्त्यपेक्षया, | सत्कारपुरस्कारपरीषहो मानमोहे मदोत्पत्त्यपेक्षया समवतरति, सामान्यतस्तु सर्वेऽप्येते चारित्रमोहनीये समवतन्तीति। है 'एगे अलाभपरीसहे समोयरतित्ति अलाभपरीषह एवान्तराये समवतरति, अन्तरायं चेह लाभान्तरार्थ, तदुदय ॥ एव लाभाभावात् , तदधिसहन व चारित्रमोहनीयक्षयोपशम इति ॥ अथ बन्धस्थानान्याश्रित्य परीवहान विचारयक्षाह ॥३९॥ टू सत्तविहे 'त्यादि, सप्तविधबन्धक:-आयुर्वर्जशेषकर्मबन्धक 'जं समय सीपपरीसह मित्यादि, या समस्ये शीसमरी पहं वेदयते न तत्रोष्णपरीसई, शीतोष्णयोः परस्परमत्सन्सविरोधेनकदैकनासम्भवात, अब यद्यपि शीतोष्णायोकादिक-|||| दीप अनुक्रम [४१६-४२०] | कर्म-प्रकृत्ति:, कर्मन: भेदाः, परिषहा: ~222
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy