________________
आगम
[०५]
[भाग-९] “भगवती"-अंगस
शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [८], मूलं [३४३] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [३४३]
गाथा:
ट्रा अचेलपरीसहे'चेलानां-याससामभावोऽचेलं तच्च परीषहोऽचेलतायां जीर्णापूर्णमलिनादिचेलत्वे च लज्जादैन्यायालय-18] * करणेन परिषह्यमाणत्वादिति, 'अरहपरीसहे' अरतिः-मोहनीयजो मनोविकारः सा च परीषहस्तनिषेधनेन सहनादिति । का इत्थियापरीसहे' स्त्रियाः परीषहः २ तत् परीषहणं च तन्निरपेक्षत्वं ब्रह्मचर्यमित्यर्थः 'चरियापरीसहे' चर्या-ग्रामनगरा-1 | दिषु संचरणं तत्परिषहणं चाप्रतिबद्धतया तत्करणं 'निसीहियापरीसहे' नैषेधिकी-स्वाध्यायभूमिः शन्यागारादि-18 | रूपा तत्परिषहणं च तत्रोपसर्गेष्वत्रासः 'सेजापरीसहे' शय्या-वसतिस्तत्परिषहणं च तज्जन्यदुःखादेपेक्षा 'अफोसपरीसहे' आक्रोशो-दुर्वचनं 'चहपरीसहें' व्यधो वधो वा-यषष्ट्यादिताडनं तत्परीषहणं च क्षान्त्यवलम्बनं 'जायणापरीसहे' याचा-भिक्षणं तत्परिषहणं च तत्र मानवर्जनम् 'अलाभपरीसहे' अलाभ:-प्रतीतस्तस्परिषहणं च तत्र दैन्याभावः रोगपरीसहे' रोगो-रुक् तत्परिषहणं च-तत्पीडासहनं चिकित्सावर्जनं च तणफासपरीसहें तृणस्पर्श:-कुशादिस्पर्शस्तत्परिपर्ण च कादाचित्कतृणग्रहणे तसंस्पर्शजन्यदुःखाधिसहनं 'जल्लपरीसहे' जल्लो-मलस्तत्परिषहणं च देशतः ४ सर्वतो वा स्नानोद्वर्तनादिवर्जन 'सकारपुरकारपरीसहे' सत्कारो-वस्त्रादिपूजा पुरस्कारो-राजादिकृताभ्युत्थानादिस्त-*
त्परिषहणं च तत्सद्भावे आत्मोत्कर्षवर्जनं तदभावे दैन्यवर्जनं तदनाकासा चेति 'पण्णापरीसहे' प्रज्ञा-मतिज्ञानवि|शेषस्तत्परिषणं च प्रज्ञाया अभावे उद्वेगाकरणं तद्भावे च मदाकरणं 'नाणपरीसहे' ज्ञान-मत्यादि तत्परिषहणं च | तस्य विशिष्टस्य सद्भावे मदवर्जनमभावे च दैन्यपरिवर्जन, ग्रन्थान्तरे त्वज्ञानपरीषह इति पठ्यते, 'दसणपरीसहे || दर्शनं-तत्त्वश्रद्धानं तत्परिषहणं च जिनानां जिनोक्तसूक्ष्मभावानां चाश्रद्धानवर्जनमिति । 'कइसु कम्मपयडीसु समो
दीप
अनुक्रम [४१६-४२०]
| कर्म-प्रकृत्ति:, कर्मन: भेदाः, परिषहा:
~221