SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ आगम [०५] [भाग-९] “भगवती"-अंगस शतक [८], वर्ग [-, अंतर्-शतक [-], उद्देशक [८], मूलं [३४३] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [३४३] गाथा: व्याख्या-वात ॥ वेदेति णो तं समयं सेज्जापरीसहं वेदेइ ज समय सेजापरीसहं वेदेति णो तं समयं चरियापरीसहं वेदेइ । दशतके प्रज्ञप्तिः || एकविहबंधगस्स णं भंते ! बीयरागमस्थरस कति परीसहा पणत्सा', गोयमा ! एवं चेव जहेव विह-18 उद्देशान अभयदेवी- बंधगस्सणं । एगविहबंधगस्स णं भंते ! सजोगिभवत्थकेवलिस्स कति परीसहा पण्णत्ता, गोधमा ! एकार-लापरीपहाणां या वृचिस परीसहा पण्णत्ता, नव पुण वेदेइ, सेसं जहा छबिहबंधगस्स । अबंधगस्स णं भंते ! अजोगिभवत्थकेव- कर्मण्यवता ॥३८॥ लिस्स कति परीसहा पण्णता ?, गोयमा ! एक्कारस परीसहा पण्णत्ता, नव पुण वेदेइ, जं समयं सीयपरी-18||रासू ३४३ है सहं वेदेति नो तं समयं उसिणपरीसहं वेदेइ जं समयं उसिणपरीसहं वेदेति नो तं समयं सीयपरीसहं वेदेह, जं समयं चरियापरीसहं वेदेह नो तं समयं सेजापरीसहं वेदेति जं समर्थ सेजापरीसहं वेदेह नो तं समयं| चरियापरीसहं वेदेव (सूत्रं ३४३)॥ 'कति ण'मित्यादि, 'परीसह'त्ति परीति-समन्तात् स्वहेतुभिरुदीरिता मार्गाच्यवननिर्जरार्थ साध्वादिभिः सह्यन्त इति परीषहास्ते च द्वाविंशतिरिति 'दिगिं'त्ति बुभुक्षा सैव परीपहा-तपोऽर्थमनेषणीयभक्तपरिहारार्थ वा मुमुक्षुणा परिषद्यमाणत्वात् दिगिंछापरीसहेत्ति, एवं पिपासापरीसहोऽपि, यावच्छन्दलब्धं सव्याख्यानमेवं रश्य-'सीयपरीसहे| ॥३८९॥ उसिणपरीसहे' शीतोष्णे परीषही आतापनार्थ शीतोष्णवाधायामप्यग्निसेवास्नानाचकृत्यपरिवर्जनार्थं वा मुमुक्षुणा तयोः परिपह्यमाणत्वात् , एवमुत्तरत्रापि, 'दंसमसगपरीसहे' दंशा मशकाच-चतुरिन्द्रियविशेषा, उपलक्षणत्वाच्चैषां यूकामत्कुणमक्षिकादिपरिग्रहः, परीषहता चैतेषां देहव्यथामुत्पादयत्स्वपि तेष्वनिवारणभयद्वेषाभावतः|| दीप अनुक्रम [४१६-४२०] | कर्म-प्रकृत्ति:, कर्मन: भेदाः, परिषहा: ~220
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy