________________
आगम
[०५]
प्रत
सूत्रांक
[३४२]
दीप
अनुक्रम [४१५]
[भाग-९] “भगवती” - अंगसूत्र - ५ [ मूलं + वृत्ति: ]
शतक [८], वर्ग [-], अंतर् शतक [-] उद्देशक [८], मूलं [ ३४२ ]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०५], अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
व्याख्यामज्ञप्तिः अभयदेवी
या वृत्तिः १ १
॥३८८॥
Jain Educati
१, द्वितीयस्तु मोहक्षयात्पूर्वमतीतकालापेक्षया बद्धवान् वर्तमानकाले तु बध्नाति भाविमोक्षयापेक्षा तु न भत्स्यति २, तृतीयः पुनरुपशान्तमोहत्वात् पूर्व बद्धवान् उपशान्तमोहत्वे न बनासि तस्माच्युतः पुनर्भन्त्स्यतीति ३, चतुर्थस्तु मोहक्षयात्पूर्व साम्परायिकं कर्म बद्धवान् मोहक्षये न बनाति न च भन्त्स्यतीति ॥ साम्परायिक कर्मबन्धमेवाश्चित्याह'तं'मित्यादि, 'साइयं वा सपज्जवसियं बंधइत्ति उपशान्तमोहतायाश्वयुतः पुनरुपशान्तमोहतां क्षीणमोहतां वा प्रतिपत्स्यमानः, 'अणाइयं वा सपज्जबसिये बंधइति आदितः क्षपकापेक्षमिदम्, 'अणाइयं वा अपज्जयसियं बंध ति एतच्चाभव्यापेक्षं, 'नो चेय णं साइयं अपज्जवसियं बंधहन्ति, सादिसाम्परायिकबन्धो हि मोहोपशमाध्युत्तस्यैव भवति, तस्य चावश्यं मोक्षयायित्वात्साम्परायिकबन्धस्य व्यवच्छेदसम्भवः, ततश्च न सादिरपर्यवसानः साम्परायिकबन्धोऽस्तीति ॥ अनन्तरं कर्म्मवन्यतोक्ता, अथ कर्मस्वेव यथायोगं परीपहावतारं निरूपयितुमिच्छुः कर्मप्रकृती: परीपहांश्च तावदाइ
करणं भंते! कम्मपयडीओ पन्नत्ताओ ?, गोयमा ! अड कम्मपयडीओ पन्नत्ताओ, संजहा- णाणावरपिल्लं जाव अंतराइयं ॥ कइ णं भंते । परीसहा पण्णत्ता १, गोयमा 1 बाबीसं परीसहा पद्मत्ता, तंजा-दिगिछापरीसहे पिवासासहे जाब दंसणपरीसहे । एए णं भंते 1 बाबीसं परीसहा कतिसु कम्मपगडीसु समोयरंति ?, गोयमा । चउसु कम्मपयडीसु समोयरंति, तंजा-नाणावरणिजे वेयणिजे मोहणिजे अंतराइए । नाणावरणिजे पां अंते । कम्मे कलि परीसहा समोवरंति, गोपसा दो सहा समोरंति, संजा
tanational
बन्धः एवं बन्धस्य भेदा:, कर्म-प्रकृत्तिः, कर्मन: भेदा:
For Pale Only
~218~
८ शतके उद्देशः ८ परीपहाणां कर्मण्यवता रः सू ३४३
॥१८८॥
wor