SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ आगम [०५] [भाग-९] “भगवती"-अंगस शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [८], मूलं [३४२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५], अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: + प्रत सूत्रांक + [३४२] +A5 जवसियं बंधइ । तं भंते ! किं देसेणं देसं बंधइ एवं जहेव ईरियावहियाबंधगस्स जाव सणं सर्व बंधह (सूत्रं ३४२)॥ KI 'संपराइयं 'मित्यादि, 'किं नेरहओं' इत्यादयः सप्त प्रश्नाः, उत्तराणि च सप्तव, एतेषु च मनुष्यमनुषीवर्जाः | पञ्च साम्परायिकबन्धका एवं सकषायत्वात् , मनुष्यमनुष्यौ तु सकपायित्वे सति साम्परायिक बनीतो न पुनरन्यदेति ॥ साम्परायिकबन्धमेव ख्याधपेक्षया निरूपयन्नाह-तं भंते ! किं इत्थी'त्यादि, इह ख्यादयो विवक्षितैकत्वबहुत्वाः षट् । सर्वदा साम्परायिक वनन्ति, अपगतवेदश्च कदाचिदेव, तस्य कादाचित्करवात्, ततश्च ख्यादयः केवला बन्नन्ति अपगतवेदसहिताच, ततश्च यदाऽपगतवेदसहितास्तदोच्यते अथवैते ख्यादयो बनन्ति अपगतवेदश्च, तस्यैकस्यापि सम्भवात् , अथवैते ख्यादयो बन्नन्ति अपगतवेदाश्च, तेषां बहूनामपि सम्भवात् , अपगतवेदश्च साम्परायिकबन्धको वेद त्रये उपशान्ते क्षीणे वा यावद्यथाख्यातं न प्रामोति तावल्लभ्यत इति, इह च पूर्वप्रतिपन्नप्रतिपद्यमानकविवक्षा न कृता, * द्वयोरप्येकत्वबहुत्वयोर्भावेन निर्विशेषत्वात् , तथाहि-अपगतवेदत्वे साम्परायिकबन्धोऽल्पकालीन एव, तत्र च योऽप गतवेदत्वं प्रतिपन्नपूर्वः साम्परायिक बन्नात्यसावेकोऽनेको वा स्यात्, एवं प्रतिपद्यमानकोऽपीति ।। अथ साम्परायिककलार्मवन्धमेव कालत्रयेण विकल्पयन्नाह-तं भंते ! किमित्यादि, इह च पूर्वोक्तष्वष्टासु विकल्पेष्वाद्याश्चत्वार एव संभ-|| *वन्ति नेतरे, जीवानां साम्परायिककर्मबन्धस्यानादित्वेन 'नबंधी'त्यस्यानुपपद्यमानत्वात् , तत्र प्रथमः सर्व एव संसारी | यथाख्यातासंप्राप्तोपशमकक्षपकावसानः, स हि पूर्व बद्धवान् वर्तमानकाले तु बनाति अनागतकालापेक्षया तु भन्स्यति | % दीप अनुक्रम [४१५] %ऊर HTRJulturary.org बन्ध: एवं बन्धस्य भेदा: ~217
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy