________________
आगम [०५]
[भाग-९] “भगवती"-अंगस
शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [८], मूलं [३४०-३४१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[३४०-३४१]
ॐ15555
तत्र बद्धवान् बनातीत्यनयोरुपपद्यमानत्वेऽपि न भन्स्यतीति इत्यस्यानुपपद्यमानत्वाम् , तथाहि-आयुषः पूर्वभागे | उपशान्तमोहत्वादि न लब्धमिति न बद्धवान् सल्लाभसमये च बनाति ततोऽनन्तरसमयेच अन्तस्यत्येव तु नट भन्स्यति, समयमात्रस्य बन्धस्येहाभावात् , यस्तु मोहोपशमनिर्ग्रन्थस्य समयानन्तरमरणेनैपथिककर्मबन्धः समयमात्रो भवति नासौ पठविकल्पहेतुः, तदनन्तरर्यापथिककर्मबन्धाभावस्य भवान्तरवर्तित्वाग्रहणाकर्षस्य चेह प्रक्रान्तत्वात्,8 यदि पुनः सयोगिचरमसमये बनाति ततोऽनन्तरं न भन्स्यतीति विवक्ष्येत तदा यत्सयोगिचरमसमये बनातीति तद्वन्ध-6 | पूर्वकमेव स्यानाबन्धपूर्वक, तत्पूर्वसमये तस्य बन्धकत्वात् , एवं च द्वितीय एव भङ्गः स्यामा पुनः षष्ठ इति , सप्तमः पुनर्भव्यविशेषस्य ७, अष्टमस्त्वभव्यस्येति ८, इह च भवाकर्षापेक्षेष्वष्टसु भनकेषु'बंधी बंधा बंधिस्सई' इत्यत्र प्रथमे भने उपशान्तमोहः, 'बंधी बंधान बंधिस्सई' इत्यत्र द्वितीये क्षीणमोहा, 'बंधी न बंधइ अंधिस्सई' इत्यत्र तृतीये उपशान्तमोहां, 'बंधी न बंधइन बंधिस्सई' इत्यत्र चतुर्थे शैलेशीगतः, 'न बंधी बंधा मंघिस्सह इत्यत्र पश्चमे 2 उपशान्तमोहा, 'न बंधी बंधइन बंधिस्सई' इत्यत्र षष्ठे क्षीणमोहा, 'न बंधीन बंधा बंधिस्साई' इत्यत्र सप्तमे भव्यः, 'न घंधी न पंधान बंधिस्सई' इत्यत्राष्टमेऽभव्या, ग्रहणाकर्षापेक्षेषु पुनरेतेष्वेव प्रथमे उपशान्तमोहः क्षीणमोहो या, द्वितीये तु केवली, तृतीये तूपशान्तमोहा, चतुर्थे शैलेशीगतः पञ्चमे उपशान्तमोक्षीणमोहो वा, पष्ठः शून्या, सप्तमे भन्यो भाविमोहोपशमो भाविमोहक्षयो वा, अष्टमे त्वभव्य इति ॥ अथैर्यापथिकबन्धमेब निरूपयमाह-'स'मित्यादि, 'तत्' ऐयोपथिक कर्म 'साइयं सपज्जवसिय'मित्यादि चतुर्भजी, तत्र चैर्यापथिककर्माणः प्रथम एव भने बन्धोऽन्येषु
**CHOSXXXXX
दीप अनुक्रम [४१३४१४]
बन्ध: एवं बन्धस्य भेदा:
~215