________________
आगम [०५]
[भाग-९] “भगवती"-अंगस
शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [८], मूलं [३४०-३४१] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
अभयदेवी
प्रत सूत्रांक [३४०-३४१]
बन्धः
यः पूर्वस्मिन् भवे उपशान्तमोहत्वं लब्धवान् वर्तमाने च क्षीणमोहत्वं प्रातः स पूर्व बद्धवान् वर्तमाने च बनाति शैले- शतके व्याख्या
PI श्यवस्थायां पुनर्ने भन्रस्थतीति २, तृतीयः पूर्वजन्मनि उपशान्तमोहत्ये बद्धवान तत्प्रतिपतितो ग पनाति अनागसे चोप-I उद्देशा८ शान्तमोहत्वं प्रतिपरस्यते तदा भन्स्यतीति ३, चतुर्धस्तु शैलेशीपूर्वकाले बद्धवान् शैलेण्यां च न बनाति म पुनर्भ-18 व्यवहाराः
स३४० या वृत्तिः१
नत्स्यतीति ४, पनामस्तु पूर्वजन्मनि नोपशान्तमोहरवं लब्धवानिति न बद्धवान अधुना लब्धमिति बनाति पुनरप्येष्य-द काले उपशान्तमोहाद्यवस्थायां भन्स्यतीति पञ्चमः ५, षष्ठः पुनः क्षीणमोहत्वादि न लब्धवानिति न पूर्व बद्धवान |
| ईर्यापथिक ॥५८६॥ अधुना तु क्षीणमोहत्वं लब्धमिति पभाति पौलेश्यवस्थायां पुनर्न भन्स्यतीति षष्ठः ६, सप्तमः पुनर्भव्यस्य, सघनादी ||
सू ३४१ Xकाले न बद्धवान् अधुनाऽपि कश्चिन्त बनाति कालान्तरे तु भन्त्स्यतीति ७, अष्टमस्त्वभव्यस्य ८,सच प्रतीत एष । “गह
णागरिस'मिस्यादि, एकस्मिन्नेव भवे ऐपिथिककर्मपुद्गलानां ग्रहणरूपो य आकर्षोऽसौ ग्रहणाकर्षसं प्रतीत्यारत्येका Xi कश्चिज्जीवः प्रथमवैकल्पिकः, तथाहि-उपशान्तमोहादिर्यदा ऐर्यापधिक कर्मवता बनाति तदाऽतीतसमयापेक्षया बद्ध- *वान् वर्तमानसमयापेक्षया च बनाति अनागतसमयापेक्षया त भन्स्यतीति १, द्वितीयस्तु केवळी, स हातीतकाळे बद्ध-IG
वान् वर्तमाने च बनाति शैलेश्यवस्थायां पुनर्न भन्स्यतीति २, तृतीयस्तूपशान्तमोहत्वे बद्धवान् तत्प्रतिपसितस्तु न || ॥२८॥ वनाति पुनस्तत्रैव भये उपशमश्रेणी प्रतिपन्नो भन्स्यतीसि, एकभवे चोपशमश्रेणी द्विरं प्राप्यत एवेति ३, चतुर्थः पुनः |सयोगित्वे बद्धवान् शैलेश्यवस्थायां न वनाति न च भन्स्यतीति ४, पञ्चमः पुनरायुषः पूर्वभागे उपचान्तमोहत्वादि शन लम्पमिति न पद्धवान् अधुना तु लन्धमिति बनाति तदद्धाया एव चैष्यत्समयेष्ठ पुनर्भवतीति , समस्तु नास्त्येव,
दीप अनुक्रम [४१३४१४]
बन्ध: एवं बन्धस्य भेदा:
~2144