________________
आगम [०५]
[भाग-९] “भगवती"-अंगस
शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [८], मूलं [३४०-३४१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[३४०-३४१]
६ पाम्-पु१खी १ पुं३ खी खी । एतदेवाह-'मणुस्से वा इत्यादि, एषां च पुंस्त्वादि तत्तल्लिङ्गापेक्षया न तु & वेदापेक्षया, क्षीणोपशान्तवेदत्वात्। अथ चेदापेक्षं खीत्वाधधिकृत्याह-तं भंते ! कि'मित्यादि, 'नो इत्थी' || इत्यादि च पदत्रयनिषेधेनावेदकः प्रश्चितः, उत्तरे तु षण्णां पदानां निषेधः सप्तमपदोक्तस्तु व्यपगतवेदः, तत्र
च पूर्वप्रतिपन्नाः प्रतिपद्यमानकाच || भवन्ति, तत्र पूर्वप्रतिपन्नकानां विगतवेदानां सदा बहुत्वभावात् आह'पुषपडिवन्ने'त्यादि, प्रतिपद्यमानकानां तु सामयिकत्वाखू विरहभावेनैकादिसम्भवादिकल्पद्वयमत एवाह-पडिवज्ज-18 माणे त्यादि ॥ अपगतवेदमैर्यापथिकबन्धमाश्रित्य स्त्रीत्वादि भूतभावापेक्षया विकल्पयन्नाह 'जईत्यादि, 'तं भंते ! | तदा भदन्त ! तद्वा कर्म 'इत्थीपच्छाकडेति भावप्रधानत्वानिर्देशस्य स्त्रीत्वं पश्चात्कृत-भूतता नीतं येनावेदकेनासौ खीपश्चात्कृतः, एवमन्यान्यपि, इहैककयोगे एकत्वबहुत्वाभ्यां पड़ विकल्पाः द्विकयोगे तु तथैव द्वादश त्रिकयोगे पुनस्तथैवाष्टी, एते च सर्वे पडूविंशतिः, इयं चैषां स्थापना-खी १ पु०१न०१खी ३ पु०३ न०३ । सूत्रे च चतुर्भजवष्टभहीनां प्रथमविकल्पा दर्शिताः सर्वान्तिमश्चेति । प्रस्तार अथैर्यापथिककर्मबन्धनमेव कालत्रयेण विकल्पयन्नाह-तंभंते!' इत्यादि, 'त' ऐपिधिक कर्म पंधी की पनाति बद्धवान् बनाति भन्स्यति चेत्येको विकल्पः, एवमन्येऽपि सप्त, एषां च स्थापना खी खी न | न.२२ । उत्तरं तु 'भवेत्यादि, भवे अनेकत्रोपशमादिश्रेणिप्राप्त्या आकर्षः-ऐयोपधिकक- ३१३ S णुग्रहणं भवाकर्षस्तं प्रतीत्य 'अस्त्यैकः' भवत्येकः कश्चिज्जीवः प्रथमवैकल्पिकः, तथा- ii 5. हि-पूर्वभवे उपशान्तमोहत्त्वे सत्यैर्यापथिक कर्म बद्धवान् वर्तमानभवे चोपशान्तमोहत्वे बनाति,
अनागते चोपशाम्तमोहावस्थायां भन्तस्यतीति १, द्वितीयस्तु
HotecSCACI
दीप अनुक्रम [४१३४१४]
१११११॥
३१३१३
IIS
बन्ध: एवं बन्धस्य भेदा:
~2134