________________
आगम [०५]
[भाग-९] “भगवती"-अंगस
शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [८], मूलं [३४०-३४१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५), अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
SAXI
प्रत सूत्रांक [३४०-३४१]
व्याख्या- संयुक्तः ॥ अथवाऽऽहारादि मह्यं दास्यत्येवेति तु निश्रा। शिष्यः प्रतीच्छको वा भवत्युपश्रा कुलादिका ॥१॥] आज्ञाया-४८ शतके प्रज्ञप्तिः ४ जिनोपदेशस्याराधको भवतीति, हन्त ! आहुरेवेति गुरुवचनं गम्यमिति, अन्ये तु 'से किमाहुभंते । इत्याद्येवं व्या
था- उद्देश अभयदेवी
व्यवहारा ख्यान्ति-अथ किमाहुर्भदन्त ! आगमबलिकाः श्रमणा निम्रन्थाः ! पञ्चविधव्यवहारस्य फलमिति शेषः, अत्रोत्तरमाह
सु.३४० I'इचेय'मित्यादि । आज्ञाराधकश्च कर्म क्षपयति शुभं वा तद् बनातीति धन्ध निरूपयवाह-कईत्यादि, बंधे'त्ति ||
ईयोपथिक ॥२८॥
द्रव्यतो निगडादिबन्धो भावतः कर्मबन्धः, इह च प्रक्रमात् कर्मबन्धोऽधिकृतः 'ईरियावहियावधे यत्ति ईर्या-गमन | बन्धः तत्प्रधानः पन्था-मार्ग ईर्यापथस्तत्र भवमैर्यापथिक केवलयोगप्रत्ययं कर्म तस्य यो बन्धः स तथा, स चैकस्य वेदनी-|सू ३४१ | यस्य, 'संपराइयबंधे यत्ति संपरैति-संसारं पर्यटति एभिरिति सम्परायाः कषायास्तेषु भवं साम्परायिक कर्म तस्य यो || Pबन्धः स साम्परायिकबन्धः कपायप्रत्यय इत्यर्थः, स चावीतरागगुणस्थानकेषु सर्वेविति । 'नो नेरइओ'इत्यादि, मनु
प्यस्यैव तद्वन्धो, यस्मादुपशान्तमोहक्षीणमोहसयोगकेवलिनामेव तद्वन्धनमिति, 'पुवपडिवन्नए' इत्यादि, पूर्व-प्राकाले प्रतिपन्नमैर्यापथिकबन्धकत्वं यैस्ते पूर्वप्रतिपन्नकांस्तान् , तद्वन्धकत्वद्वितीयादिसमयवर्त्तिन इत्यर्थः, ते च सदैव बहवः पुरुषाः स्त्रियश्च सन्ति उभयेषां केवलिनां सदैव भावादत उक्तं 'मणुस्सा य मणुस्सीओ य बंधंतित्ति, 'पडिवजमा
॥३८५।। माणए'त्ति प्रतिपद्यमानकान ऐपिथिककर्मबन्धनप्रथमसमयवर्त्तिन इत्यर्थः, एषां च विरहसम्भवाद् एकदा मनुष्यस्य ॥४/
स्त्रियाश्चकैकयोगे एकत्वबहुत्वाभ्यां चत्वारो विकल्पाः, द्विकसंयोगे तथैव चत्वारः, एवमेते सर्वेऽप्यष्टौ, स्थापना चेयमे
दीप अनुक्रम [४१३४१४]
| आगम आदि पञ्चविध-आचारा:, बन्ध: एवं बन्धस्य भेदा:
~212~