________________
आगम
[०५]
प्रत
सूत्रांक
[ ३४०
-३४१]
दीप
अनुक्रम
[४१३
४१४]
[भाग-९] “भगवती” - अंगसूत्र - ५ [ मूलं + वृत्ति:]
शतक [८], वर्ग [-], अंतर- शतक [-] उद्देशक [८], मूलं [ ३४०-३४१]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ ०५], अंगसूत्र- [ ०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
केवलादिः 'स्यात्' भवेत् तादृशेनेति शेषः आगमेन 'व्यवहारं' प्रायश्चित्तदानादिकं 'प्रस्थापयेत्' प्रवर्त्तयेत् न शेषैः, आगमेऽपि पविधे केवलेनावन्ध्यबोधत्वात्तस्य तदभावे मनः पर्यायेण, एवं प्रधानतराभावे इतरेणेति । अथ 'नो' नैव शब्दो यदिशब्दार्थः 'से' तस्य स वा तत्र व्यवहर्त्तव्यादावागमः स्यात्, 'यथा' यत्प्रकार 'से' तस्य तत्र व्यवहर्त्त व्यादौ श्रुतं स्यात् तादृशेन श्रुतेन व्यवहारं प्रस्थापयेदिति, 'इच्चेएहिं' इत्यादि निगमनं सामान्येन, 'जहा जहा से' इत्यादि तु विशेषनिगमनमिति । एतैर्व्यवहतुः फलं प्रश्नद्वारेणाह - 'से कि' मित्यादि, अथ किं हे भदन्त ! - भट्टारक 'आहु:' प्रतिपादयन्ति ये 'आगमबलिका' उक्तज्ञानविशेषचलवन्तः श्रमणा निर्मन्थाः केवलिप्रभृतयः 'इथेयं'ति इत्येतद्वक्ष्यमाणं, अथवा इत्येवमिति -- एवं प्रत्यक्षं पञ्चविधं व्यवहारं प्रायश्चित्तदानादिरूपं 'सम्मं ववहरमाणे 'त्ति संबध्यते, व्यवहरन् प्रवर्त्तयन्नित्यर्थः, कथं १-'सम्म' ति सम्यक्, तदेव कथम् ? इत्याह- 'यदा २' यस्मिन् २ अवसरे 'यत्र २' प्रयोजने वा क्षेत्रे वा यो य उचितस्तं तमिति शेषः तदा २ काले तस्मिन् २ प्रयोजनादौ कथम्भूतम् ? इत्याह--अनि| श्रितैः - सर्वाशंसारहितैरुपाश्रितः - अङ्गीकृतोऽनिश्चितोपाश्रितस्तम्, अथवा निश्रितश्च-शिष्यत्वादि प्रतिपक्षः उपाश्रितश्चस एव चैयावृत्यकरत्वादिना प्रत्यासन्नतरस्ती, अथवा निश्रितं रामः उपाश्रितं च- द्वेपस्ते, अथवा निक्षितं च-आहारादिलिप्सा उपाश्रितं च-शिष्यप्रतीच्छक कुलाद्यपेक्षा ते न तो यत्र तचथेति क्रियाविशेषणं, सर्वथा पक्षपातरहितत्वेन | यथावदित्यर्थः, इह पृज्यव्याख्या - "रागो य होइ निस्सा उबस्सिओ दोससंजुत्तो ॥ अहह्मण आहाराई दाही मज तु एस | निस्सा उ । सीसो प्रडिच्छओ वा होइ उबस्सा कुलादीया ॥ १ ॥ इति [ रागा भवति निश्रा उपाश्रितो भवति दोष
आगम आदि पञ्चविध-आचारा, बन्धः एवं बन्धस्य भेदा:
For Parts Only
~211~
waryra