SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ आगम [०५] [भाग-९] “भगवती"-अंगस शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [८], मूलं [३४०-३४१] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [३४०-३४१] व्याख्या सायं बंधइ अणाइयं सपज्जवसियं बंधइ अणाइयं अपज्जवसियं बंधइ ?, गोयमा ! साइयं सपञ्जवसियं बंध श तके प्रज्ञप्तिः दानो साइयं अपज्जवसियं बंधा नो अणाइयं सपज्जवसियं बंध नो अणाइयं अपज्जवसियं बंधइ ॥ भंते । उद्देशः ८ अभयदेवी- किं देसेणं देसंबंधड़ देसणं सर्व बंधइ सोणं देसं बंधइ सघेणं सर्व बंधइ ?, गोयमा! नो देसेणं देसं बंधा णो यावृत्तिः१ || देसेणं सर्व बंघइ नो सवेणं देसं बंधह सवेणं सर्व बंधइ ।। (सूत्रं ३४१)॥ सू३४० बन्धः ॥३८४॥ 'कइविहे ण'मित्यादि, व्यवहरणं व्यवहारो-भुमुक्षुप्रवृत्तिनिवृत्तिरूपः इह तु तन्निबन्धनत्वात् ज्ञानविशेषोऽपि व्यव-14 सू ३४१ हारः, तत्रागम्यन्ते-परिच्छिद्यन्ते अर्था अनेनेत्यागमः-केवलमनःपर्यायावधिपूर्वचतुर्दशकदशकनवकरूपः, तथा श्रुतं शेषमाचारप्रकल्पादि, नवादिपूर्वाणां च श्रुतत्वेऽप्यतीन्द्रियार्थेषु विशिष्टज्ञानहेतुत्वेन सातिशयत्वादागमव्यपदेशः केवल-13 दावदिति, तथाऽऽज्ञा-यदगीतार्थस्य पुरतो गूढार्थपदैर्देशान्तरस्थगीतार्थनिवेदनायातीचारालोचनं इतरस्यापि तथैव शुद्धि-पद्र दानं, तथा धारणागीतार्थसंविग्नेन द्रव्याद्यपेक्षया यत्रापराधे यथा या विशुद्धिः कृता तामवधार्य यदगुप्तमेवालोचन दानतस्तत्रैव तथैव तामेव प्रयुझे इति वैयावृत्त्यकरादेवा गच्छोपग्रहकारिणोऽशेषानुचितस्य प्रायश्चित्तपदानां प्रदर्शितानां || साधरणमिति, तथा जीतं द्रव्यक्षेत्रकालभावपुरुषप्रतिसेवानुवृत्त्या संहननत्यादिपरिहाणिमवेक्ष्य यत् प्रायश्चित्तदानं यो वा|| | यत्र गच्छे सूत्रातिरिक्तः कारणतः प्रायश्चित्तव्यवहारः प्रवर्तितो बहुभिरन्यैश्चानुवर्तित इति । आगमादीनां व्यापारणे ॥३८४॥ उत्सर्गापवादावाह-'जहे त्यादि, यथेति यथाप्रकारः केवलादीनामन्यतमः 'से तस्य व्यवहषुः स चोकलक्षणो व्यवहारः | दा'तत्र' तेषु पञ्चसु व्यवहारेषु मध्ये तस्मिन् वा प्रायश्चित्तदानादिव्यवहारकाले व्यवहर्तव्ये वा वस्तुनि विषये 'आगम:' दीप अनुक्रम [४१३४१४] | आगम आदि पञ्चविध-आचारा:, बन्ध: एवं बन्धस्य भेदा: ~210~
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy