________________
आगम [०५]
[भाग-९] “भगवती"-अंगस
शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [८], मूलं [३४०-३४१] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [३४०-३४१]
व्याख्या
सायं बंधइ अणाइयं सपज्जवसियं बंधइ अणाइयं अपज्जवसियं बंधइ ?, गोयमा ! साइयं सपञ्जवसियं बंध श तके प्रज्ञप्तिः दानो साइयं अपज्जवसियं बंधा नो अणाइयं सपज्जवसियं बंध नो अणाइयं अपज्जवसियं बंधइ ॥ भंते । उद्देशः ८ अभयदेवी- किं देसेणं देसंबंधड़ देसणं सर्व बंधइ सोणं देसं बंधइ सघेणं सर्व बंधइ ?, गोयमा! नो देसेणं देसं बंधा णो यावृत्तिः१ || देसेणं सर्व बंघइ नो सवेणं देसं बंधह सवेणं सर्व बंधइ ।। (सूत्रं ३४१)॥
सू३४०
बन्धः ॥३८४॥ 'कइविहे ण'मित्यादि, व्यवहरणं व्यवहारो-भुमुक्षुप्रवृत्तिनिवृत्तिरूपः इह तु तन्निबन्धनत्वात् ज्ञानविशेषोऽपि व्यव-14
सू ३४१ हारः, तत्रागम्यन्ते-परिच्छिद्यन्ते अर्था अनेनेत्यागमः-केवलमनःपर्यायावधिपूर्वचतुर्दशकदशकनवकरूपः, तथा श्रुतं
शेषमाचारप्रकल्पादि, नवादिपूर्वाणां च श्रुतत्वेऽप्यतीन्द्रियार्थेषु विशिष्टज्ञानहेतुत्वेन सातिशयत्वादागमव्यपदेशः केवल-13 दावदिति, तथाऽऽज्ञा-यदगीतार्थस्य पुरतो गूढार्थपदैर्देशान्तरस्थगीतार्थनिवेदनायातीचारालोचनं इतरस्यापि तथैव शुद्धि-पद्र
दानं, तथा धारणागीतार्थसंविग्नेन द्रव्याद्यपेक्षया यत्रापराधे यथा या विशुद्धिः कृता तामवधार्य यदगुप्तमेवालोचन
दानतस्तत्रैव तथैव तामेव प्रयुझे इति वैयावृत्त्यकरादेवा गच्छोपग्रहकारिणोऽशेषानुचितस्य प्रायश्चित्तपदानां प्रदर्शितानां || साधरणमिति, तथा जीतं द्रव्यक्षेत्रकालभावपुरुषप्रतिसेवानुवृत्त्या संहननत्यादिपरिहाणिमवेक्ष्य यत् प्रायश्चित्तदानं यो वा|| | यत्र गच्छे सूत्रातिरिक्तः कारणतः प्रायश्चित्तव्यवहारः प्रवर्तितो बहुभिरन्यैश्चानुवर्तित इति । आगमादीनां व्यापारणे ॥३८४॥
उत्सर्गापवादावाह-'जहे त्यादि, यथेति यथाप्रकारः केवलादीनामन्यतमः 'से तस्य व्यवहषुः स चोकलक्षणो व्यवहारः | दा'तत्र' तेषु पञ्चसु व्यवहारेषु मध्ये तस्मिन् वा प्रायश्चित्तदानादिव्यवहारकाले व्यवहर्तव्ये वा वस्तुनि विषये 'आगम:'
दीप अनुक्रम [४१३४१४]
| आगम आदि पञ्चविध-आचारा:, बन्ध: एवं बन्धस्य भेदा:
~210~