________________
आगम
[०५]
प्रत
सूत्रांक
[३३९]
दीप
अनुक्रम [४१२]
[भाग-९] “भगवती” - अंगसूत्र - ५ [ मूलं + वृत्ति: ]
शतक [८], वर्ग [-], अंतर् शतक [-] उद्देशक [८], मूलं [ ३३९ ]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०५], अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः १
॥१८२॥
लतया ये ते प्रत्यनीकाः, तत्राचार्यः - अर्थव्याख्याता उपाध्यायः- सूत्रदाता स्थविरस्तु जातिश्रुतपर्यायैः, तत्र जात्या पष्टिवर्षजातः श्रुतस्यधिरः- समवायधरः पर्यायस्थविरो-विंशतिवर्षपर्यायः, एतत्प्रत्यनीकता चैवम्- "जच्चाईर्हि अवनं भासइ वट्टइ न यावि उववाए। अहिओ छिदप्पेही पगासवाई अणणुठोमो ॥ १ ॥ अहवावि वए एवं उवएस परस्स देति एवं तु । दसविहवेयावच्चे कायम सयं न कुषंति ॥ २ ॥ [ जात्यादिभिरवर्ण भाषते न चाप्युपपाते वर्त्तते । अहितश्चिद्रप्रेक्षी प्रकाशवादी अननुलोमः ॥१॥ अथवापि वदेदेवमुपदेशमेवं परस्य ददति दशविधवैयावृत्यं यत्कर्त्तव्यं स्वयं तु न कुर्वन्ति ॥ २ ॥] 'गहूं ण' मित्यादि, 'गर्ति' मानुष्यत्वादिकां प्रतीत्य तत्रेहलोकस्य प्रत्यक्षस्य मानुषत्वलक्षणपर्यायस्य प्रत्यनीक इन्द्रियार्थप्रतिकूलकारित्वात् पञ्चाग्नितपस्विवद् इहलोकप्रत्यनीकः, परलोको-जन्मान्तरं तत्प्रत्यनीकः - इन्द्रियार्थतत्परः, द्विधालोकप्रत्यनीकश्च चौर्यादिभिरिन्द्रियार्थसाधनपरः ॥ 'समूहणं भंते !' इत्यादि, 'समूह' साधुसमुदायं प्रतीत्य तत्र कुलं- चान्द्रादिकं तत्समूहो गणः- कोटिकादिस्तत्समूहः सङ्घः, प्रत्यनीकता चैतेषामवर्णवादादिभिरिति कुलादिलक्षणं | चेदम्- "एत्थ कुलं विज्ञेयं एगायरियस्स संतई जा उ । तिन्ह कुलाण मिट्टो पुण सावेकखाणं गणो होइ ॥ १ ॥ सवोवि नाणदंसणचरणगुण विद्वसियाण समणाणं । समुदाओ पुण संघो गणसमुदा ओत्तिकाऊणं ॥ २ ॥” [अत्र कुठं विज्ञेयमेकाचार्यस्य या सन्ततिः । त्रयाणां कुलानामिह सापेक्षाणां पुनर्गणो भवति ॥ १ ॥ सर्वोऽपि ज्ञानदर्शन चरणगुणविभूषितानां श्रमणानां समुदयः पुनः सङ्घो गुणसमुदाय इतिकृत्वा ] ॥ २ ॥ 'अणुकंप मित्यादि, अनुकम्पा - भक्तपानादिभिरुप|ष्टम्भस्तां प्रतीत्य, तत्र तपस्वी-क्षपकः ग्लानो -रोगादिभिरसमर्थः शैक्षः - अभिनवप्रत्रजितः, एते ह्यनुकम्पनीया भवन्ति,
आचार्यादिनाम् प्रत्यनिका:
For Parts Only
~206~
८ शतके
उद्देशः ८ गुर्वादिप्रत्य नीकाः सू३३९
॥१८२॥