SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ आगम [०५] [भाग-९] “भगवती"-अंगस शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [३३७-३३८] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रोपपातगतिः, या च नारकादीनामेव स्वभवे उपपातरूपा गतिः सा भवोपपातगतिः, यच्च सिद्धपुद्गलयोर्गमनमा सा नोभवोपपातगतिः, विहायोगतिस्तु स्पृशद्गत्यादिकाऽनेकविधेति ॥ अष्टमे शते सप्तमः ॥७॥ प्रत सूत्रांक [३३७, A5%+ ३३८] अनन्तरो देशके स्थविरान् प्रत्यन्ययूथिकाः प्रत्यनीका उक्ताः, अष्टमे तु गुर्वादिप्रत्यनीका उच्यन्ते, इत्येवंसम्ब-IK ४ धस्यास्येदं सूत्रम् रायगिहे नयरे जाच एवं वयासी-गुरू णं भंते ! पडुच्च कति पडिणीया पण्णता ?, गोयमा ! तओ पडिणीया पण्णत्ता, तंजहा आयरियपडिणीए उवज्झायपडिणीए थेरपडिणीए ।। गई णं भंते ! पडुच्च कति पडिणी-1 या पण्णत्ता, गोयमा ! तो पडिणीया पण्णत्ता, तंजहा-दहलोगपडिणीए परलोगपटिणीए दहओलोगप-1 डिणीए । समूहण्णं भंते ! पडुच्च कति पडिणीया पण्णत्ता?, गोयमा! तओ पडिणीया पपणत्ता, तंजहाकुलपडिणीए गणपडिणीए संघपडिणीए ॥ अणुकंपं पडच्च पुच्छा, गोयमा ! तो पडिणीया पण्णत्ता, तंजहा- तवस्सिपडिणीए गिलाणपडिणीए सेहपडिणीए ॥ सुयणं भंते ! पडुच्च पुच्छा, गोयमा ! तओ पडिणी या पण्णत्ता, तंजहा-मुत्तपडिणीए अत्यपडिणीए तदुभयपडिणीए । भावं णं भंते ! पडुच पुच्छा, गोयमा! *तो पडिणीया पन्नत्ता, तंजहा-नाणपडिणीए दंसणपडिणीए चरित्तपडिणीए ॥ (सूत्रे ३३९)॥ 'रायगिहे'इत्यादि, तत्र 'गुरूण ति 'गुरून्' तत्त्वोपदेशकान् प्रतीत्य-आश्रित्य प्रत्यनीकमिव-प्रतिसैन्यमिव प्रतिकू दीप अनुक्रम [४१०, ४११]] * 45645 अत्र अष्टम-शतके सप्तम-उद्देशक: समाप्त: अथ अष्टम-शतके अष्टम-उद्देशकः आरभ्यते आचार्यादिनाम् प्रत्यनिका: ~205
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy