________________
आगम [०५]
[भाग-९] “भगवती"-अंगस
शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [३३७-३३८] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रोपपातगतिः, या च नारकादीनामेव स्वभवे उपपातरूपा गतिः सा भवोपपातगतिः, यच्च सिद्धपुद्गलयोर्गमनमा सा नोभवोपपातगतिः, विहायोगतिस्तु स्पृशद्गत्यादिकाऽनेकविधेति ॥ अष्टमे शते सप्तमः ॥७॥
प्रत सूत्रांक
[३३७,
A5%+
३३८]
अनन्तरो देशके स्थविरान् प्रत्यन्ययूथिकाः प्रत्यनीका उक्ताः, अष्टमे तु गुर्वादिप्रत्यनीका उच्यन्ते, इत्येवंसम्ब-IK ४ धस्यास्येदं सूत्रम्
रायगिहे नयरे जाच एवं वयासी-गुरू णं भंते ! पडुच्च कति पडिणीया पण्णता ?, गोयमा ! तओ पडिणीया पण्णत्ता, तंजहा आयरियपडिणीए उवज्झायपडिणीए थेरपडिणीए ।। गई णं भंते ! पडुच्च कति पडिणी-1 या पण्णत्ता, गोयमा ! तो पडिणीया पण्णत्ता, तंजहा-दहलोगपडिणीए परलोगपटिणीए दहओलोगप-1 डिणीए । समूहण्णं भंते ! पडुच्च कति पडिणीया पण्णत्ता?, गोयमा! तओ पडिणीया पपणत्ता, तंजहाकुलपडिणीए गणपडिणीए संघपडिणीए ॥ अणुकंपं पडच्च पुच्छा, गोयमा ! तो पडिणीया पण्णत्ता, तंजहा- तवस्सिपडिणीए गिलाणपडिणीए सेहपडिणीए ॥ सुयणं भंते ! पडुच्च पुच्छा, गोयमा ! तओ पडिणी
या पण्णत्ता, तंजहा-मुत्तपडिणीए अत्यपडिणीए तदुभयपडिणीए । भावं णं भंते ! पडुच पुच्छा, गोयमा! *तो पडिणीया पन्नत्ता, तंजहा-नाणपडिणीए दंसणपडिणीए चरित्तपडिणीए ॥ (सूत्रे ३३९)॥
'रायगिहे'इत्यादि, तत्र 'गुरूण ति 'गुरून्' तत्त्वोपदेशकान् प्रतीत्य-आश्रित्य प्रत्यनीकमिव-प्रतिसैन्यमिव प्रतिकू
दीप अनुक्रम [४१०, ४११]]
*
45645
अत्र अष्टम-शतके सप्तम-उद्देशक: समाप्त: अथ अष्टम-शतके अष्टम-उद्देशकः आरभ्यते
आचार्यादिनाम् प्रत्यनिका:
~205