________________
आगम [०५]
[भाग-९] “भगवती"-अंगस
शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [३३७-३३८] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक
[३३७,
३३८]
व्याख्या- 'ऋतं' सत्यं प्रतीत्य-अकायादिजीवसंरक्षण संयममाश्चित्येत्यर्थः 'देसंदेसेणं वयामोत्ति प्रभूतायाः पृथिव्या ये विवक्षिताद शतके
देशास्तैर्बजामो नाविशेषेण, ईर्यासमितिपरायणत्वेन सचेतनदेशपरिहारतोऽचेतनदेशैर्बजाम इत्यर्थः, एवं 'पएसं पएसेणं ईशः ८ अभयदेवी
गतिप्रपातः या वृत्तिः वयामो'इत्यपि नवरं देशो-भूमर्महरखण्ड प्रदेशस्तु-लघुतरमिति ॥ अथोक्तगुणयोगेन नास्माकमिवैषां गमनमस्तीत्यभि
सू३३८ प्रायतः स्थविराः यूयमेव पृथिव्याक्रमणादितोऽसंयतत्वादिगुणा इति प्रतिपादनायान्ययूथिकान् प्रत्याहुः-'तुझे णं ॥३८१॥ अज्जो'इत्यादि 'गइप्पचाय'ति गतिः प्रोद्यते-प्ररूप्यते यत्र तद्गतिप्रवाद गते -प्रवृत्तेः क्रियायाः प्रपात:-प्रपतनस
म्भवः प्रयोगादिष्वर्थेषु वर्त्तनं गतिप्रपातस्तत्प्रतिपादकमध्ययन गतिप्रपातं तत् प्रज्ञापितवन्तो, गतिविचारप्रस्तावादिति ॥ ट्र अथ गतिप्रपातमेव भेदतोऽभिधातुमाह-'काविहे णमित्यादि, 'पओगगति'त्ति इह गतिमपातभेदप्रक्रमे यातिभेद-1 भणनं तद्गतिधर्मत्वात् प्रपातस्य गतिभेदभणने गतिप्रपातभेदा एव भणिता भवन्तीति न्यायादवसेयं, तत्र प्रयोगस्य सत्यमनःप्रभृतिकस्य पञ्चदशविधस्य गति:-प्रवृत्तिः प्रयोगगतिः, 'ततगइ'त्ति ततस्य-प्रामनगरादिकं गन्तुं प्रवृत्तत्वेन तचाप्राप्तत्वेन तदन्तरालपथे वर्तमानतया प्रसारितक्रमतया च विस्तारं गतस्य गतिस्ततगतिः, ततो वाऽवधिभूतप्रामा| देनगरादौ गतिः प्राकृतत्वेन ततगई, अस्मिंश्च स्थाने इतः सूत्रादारभ्य प्रज्ञापनायां षोडशं प्रयोगपदं 'सेतं विहायगई। एतत्सूत्र यावद्वायमेतदेवाह-'एत्तो'इत्यादि, तच्चैर्व-बंधणछेयणगई उववायगई विहायगई'इत्यादि, तत्र बन्धनच्छेदन
॥३८॥ गतिः-बन्धनस्य कर्मणः सम्बन्धस्य वा छेदने-अभावे गतिर्जीवस्य शरीरात् शरीरस्य वा जीवाइन्धनच्छेदनगतिः, उप-| पातगतिस्तु त्रिविधा-क्षेत्रभवनोभवभेदात् , तत्र नारकतिर्यग्नरदेवसिद्धानां यत् क्षेत्रे उपपाताय-उत्पादाय गमनं सा
दीप
अनुक्रम [४१०, ४११]
अत्र मूल-संपादने सूत्र-क्रमांकने एका स्खलना जाता, उद्देशक: । स्थाने ८ लिखितं
~204