SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ आगम [०५] [भाग-९] “भगवती"-अंगस शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [३३७-३३८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५], अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: % प्रत सूत्रांक [३३७, %%%% ३३८] 'तेण मित्यादि, तत्र 'अज्जो'त्ति हे आव्ः ! 'तिविहं तिविहेणं'ति त्रिविधं करणादिकं योगमाश्रित्य त्रिविधेन मना-14 IM प्रभृतिकरणेन 'अदिन्नं साइजह'त्ति अदत्तं स्वदध्वे अनुमन्यध्य इत्यर्थः 'दिज्जमाणे अदिन्ने' इत्यादि दीयमानमद, दीयमानस्य वर्तमानकालत्वाद् दत्तस्य चातीतकालवर्तित्वाद् वर्तमानातीतयोश्चात्यन्तभिन्नत्वाद्दीयमानं दत्तं न भवति XI दत्तमेव दत्तमिति च्यपदिश्यते, एवं प्रतिगृह्यमाणादावपि, तत्र दीयमानं दायकापेक्षया प्रतिगृधमार्ण ग्राहकापेक्षया Kा निसृज्यमान' क्षिप्यमाणं पात्रापेक्षयेति 'अंतरे'त्ति अवसरे, अयमभिप्रायः यदि दीयमानं पात्रेऽपतितं सद्दत्तं भवति तदा तस्य दत्तस्य सतः पात्रपतनलक्षणं ग्रहणं कृतं भवति, यदा तु तद्दीयमानमदत्तं तदा पात्रपतनलक्षणं ग्रहणमदत्तदास्येति प्राप्तमिति, निम्रन्थोत्तरवाक्ये तु 'अम्हे गं अजो दिजमाणे दिने' इत्यादि यदुक्तं तत्र क्रियाकालनिष्ठाकाल योरभेदा-18 दीयमानत्वादेर्दत्तत्वादि समवसेयमिति । अथ दीयमानमदत्तमित्यादेर्भवन्मतत्वाद् यूयमेवासंयतत्वादिगुणा इत्यावेदनाDil यान्यपूधिकान् प्रति स्थविराः प्राहुः-'तुझे गं अनो! अप्पणा चेवेत्यादि, 'रीय रीयमाण'त्ति रीतं गमनं | रीयमाणाः गच्छन्तो गमनं कुर्वाणा इत्यर्थः 'पुढविं पेयेह' पृथिवीमाक्रामथेत्यर्थः अभिहणह'त्ति पादाभ्यामाभिमुख्येन हथ 'वत्तेह'त्ति पादाभिघातेनैव 'वर्त्तयथ' श्लक्ष्णतां नयथ 'लेसेहत्ति 'श्लेषयथ' भूम्यां श्लिष्टां कुरुथ 'संघाएहत्ति 'सङ्घातयथ' संहतां कुरुथ 'संघट्टेह'त्ति 'सङ्घयथ' स्पृशथ 'परितावेह'त्ति 'परितापयथ' समन्ताज्जातसन्तापां कुरुथ 'किलामेह'त्ति कुमयथ-मारणान्तिकसमुद्घातं गमयथेत्यर्थः "उवहवेह'त्ति उपद्भवयथ मारयथेत्यर्थः 'कार्य वत्ति 'कार्य शरीरं प्रतीत्योचारादिकायकार्यमित्यर्थः 'जोगं वत्ति 'योग' ग्लानवैयावृत्त्यादिव्यापार प्रतीत्य 'रियं वा पटुच्च'त्ति 5 ॐ दीप अनुक्रम [४१०, ४११]] ~203
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy