SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ आगम [०५] [भाग-९] “भगवती"-अंगस शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [८], मूलं [३३९] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [३३९] तदकरणाकारणाभ्यां च प्रत्यनीकतेति ॥ 'सुपण्ण मित्यादि, 'श्रुतं'सूत्रादि तत्र सूत्र-ध्याख्येयम् अर्थ:-तळ्याख्यान | नियुक्त्यादि तदुभयं-एतद्वितयं, तत्प्रत्यनीकता च-"काया वया य ते चिय ते चेवपमाय अप्पमाया य । मोक्खाहिगारि|सायाण जोइसजोणीहिं कि कर्ज ॥१॥"[काया व्रतानि च तान्येव त एवं प्रमादा अप्रमादाश्च । मोक्षाधिकारिणां । (योनिप्राभृतादि) ज्योतिर्योनिभिः किं कार्यम् ॥१॥] इत्यादि दूषणोद्भावनं । 'भाव'मित्यादि, भावः-पर्यायः, सच जीवाजीवगतः, तत्र जीवस्य प्रशस्तोऽप्रशस्तश्च, तत्र प्रशस्त:-क्षायिकादिरप्रशस्तो विवक्षयौदयिका, क्षायिकादिः | IPL पुनर्ज्ञानादिरूपोऽतो भावान ज्ञानादीन् प्रति प्रत्यनीकः तेषां वितथप्ररूपणतो दूषणतो वा, यथा-"पाययसुत्तनिवद्धं को ||वा जाणडपणीय केणेय । किं वा चरणेणं तु दाणेण विणा उ हवइत्ति ॥ १॥"[प्राकृतनिबद्धं सत्र को वा जानाति ||४|| पद केनेदं प्रणीतं ?, किंवा दानेन विना चरणेनैव भवति ? इति ॥ १॥] एते च प्रत्यनीका अपुनःकरणेनाभ्युत्थिताः शुद्धिIMA मर्हन्ति शुद्धिश्च व्यवहारादिति व्यवहारप्ररूपणायाह कइविहे णं भंते ! ववहारे पन्नत्ते ?, गोयमा ! पंचविहे ववहारे पन्नते, तंजहा-आगमे सुत्तं आणा धारणा जीए, जहा से तत्थ आगमे सिया आगमेणं ववहारं पट्टवेज्जा, णो य से तत्थ आगमे सिया जहा से तत्थ सुते दसिया सुएणं ववहारं पट्टवेजा, णो वा से तत्थ सुए सिया जहा से तत्थ आणा सिया आणाए ववहारं पट्ट-ट वेजा, णो य से तत्थ आणा सिया जहा से तत्थ धारणा सिया धारणाए णं ववहारं पट्टवेज्जा, णो य से दीप अनुक्रम [४१२] आचार्यादिनाम् प्रत्यनिका:, आगम आदि पञ्चविध-आचारा: ~207~
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy