________________
आगम
[०५]
प्रत
सूत्रांक
[२६२
२६४]
दीप
अनुक्रम
[ ३३०
-३३२]
[भाग-९] “भगवती” - अंगसूत्र - ५ [ मूलं + वृत्ति:]
शतक [७], वर्ग [-], अंतर् शतक [-] उद्देशक [१], मूलं [ २६२-२६४]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०५], अंगसूत्र- [ ०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
जीवितस्यैव त्यागं करोतीत्यर्थः, जीवितस्यैवान्नादिद्रव्यस्य दुस्त्यजत्वात्, एतदेवाह - 'दुच्चयं चयह'त्ति दुस्त्यजमेतत्, त्यागस्य दुष्करत्वात्, एतदेवाह- दुष्करं करोतीति, अथवा किं त्यजति किं विरयति १, उच्यते, जीवितमिव जीवित कर्म्मणो दीर्घा स्थिति 'दुच्चर्य'ति दुष्ट कर्म्मद्रव्यसश्चयं 'दुक्कर'ति दुष्करमपूर्वकरणतो ग्रन्थिभेदं, ततश्च 'दुल्लभं लभ'त्ति अनिवृत्तिकरणं लभते, ततश्च 'बोहिं बुज्झर'त्ति 'बोधिं' सम्यग्दर्शनं 'बुध्यते' अनुभवति, इह च श्रमणोपासकः साधू २८९४पासनामात्रकारी ग्राह्यः, तदपेक्षयैवास्थ सूत्रार्थस्य घटमानत्वात्, 'तओ पच्छति तदनन्तरं सिद्ध्यतीत्यादि प्राग्वत् | अन्यत्राप्युक्तं दानविशेषस्य बोधिगुणत्वं यदाह - "अंणुकंपऽकामणिज्जरवालतये दाणविणए" त्यादि, तद्यथा-""केई तेणेव भवेण निघुया सवकम्मओ मुक्का । केई तइयभवेणं सिज्झिस्संति जिणसगासे ॥ १ ॥ " ति ॥ अनन्तरमकर्म्मत्वमुकमतोऽकर्म्मसूत्रम् —
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः १
Education Inte
अत्थि णं भंते! अकम्मस्स गती पन्चायति ?, हंता अस्थि ॥ कहन्नं भंते! अकम्मस्स गती पन्नायति ?, गोयमा ! निस्संगयाए निरंगणयाए गतिपरिणामेणं बंधणच्छेयणयाए निरंघणयाए पुढपओगेणं अकम्मस्स गती पन्नत्ता ॥ कहन्नं भंते ! निस्संगयाए निरंगणयाए गहपरिणामेणं बंधणछेयणयाए निरंघणयाए पुवप्पओगेणं अकम्मस्स गती पन्नायति १, से जहानामए केइ पुरिसे सुकं तु निच्छिडुं निरुवहति १ अनुकम्पाकामनिर्जराबालतपोदानविनय ( विभङ्गैः ) । २ केचिचेनैव भवेन सर्वकर्मतो मुक्ता निर्वृताः केचित्तृतीयभवेन जिनसकाशे सेत्स्यन्ति ॥ १ ॥
For Pernal Use On
~20~
७ शतके उद्देशः १ सामायिके क्रियादानफलंसू२६३
२६४
||२८९ ॥