SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ आगम [०५] प्रत सूत्रांक [२६२ २६४] दीप अनुक्रम [ ३३० -३३२] [भाग-९] “भगवती” - अंगसूत्र - ५ [ मूलं + वृत्ति:] शतक [७], वर्ग [-], अंतर् शतक [-] उद्देशक [१], मूलं [ २६२-२६४] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०५], अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः हति । (सूत्र) २६३ । समणोवासए णं भंते! तहारूवं समणंवा माहणं वा फासुएस णिज्ञेणं असणपाणखाइमसाइ| मेणं पडिला मेमाणे किं लभइ ?, गोयमा ! समणोवासए णं तहारूवं समणं वा जाब पडिला भेमाणे तहारुवस्स समणस्स वा माह्णस्स वा समाहिं उप्पाएति, समाहिकारएणं तमेव समाहिं पहिलभइ । समणोवासए णं भंते! तहारूवं समणं वा जाव पडिला मेमाणे किं चयति ?, गोधमा ! जीवियं चयति दुच्चयं चयति दुक्करं करेति दुल्लहं लहइ बोहिं बुज्झइ तओ पच्छा सिज्झति जाव अंतं करेति (सूत्रं २६४) ''त्यादि, 'माइयकडस्स 'ति कृतसामायिकस्य, तथा 'श्रमणोपाश्रये' साधुवसत्तावासीनस्य तिष्ठतः 'तस्स णन्ति यो यथार्थस्तस्य श्रमणोपासकस्यैवेति, किलाकृतसामायिकस्य तथा साध्याश्रयेऽनवतिष्ठमानस्य भवति साम्परायिकी क्रिया, विशेषणद्वययोगे पुनरैर्यापथिकी युक्ता निरुद्धकपायत्वादित्याशङ्का अतोऽयं प्रश्नः, उत्तरं तु 'आपाहिकरणीभवति'त्ति आत्मा-जीवः अधिकरणानि हलशकटादीनि कपायाश्रयभूतानि यस्य सन्ति सोऽधिकरणी, ततश्च 'आयाहिकरणवत्तियं च णं' ति आत्मनोऽधिकरणानि आत्माधिकरणानि तान्येव प्रत्ययः कारणं यत्र क्रियाकरणे तदा| स्माधिकरणप्रत्ययं साम्परायिकी क्रिया क्रियत इति योगः ॥ श्रमणोपासकाधिकारादेव 'समणोवासगे त्यादि प्रकरणम्, | तत्र च 'तसपाणसमारंभ'त्ति त्रसवधः 'नो खलु से तस्स अतिवायाए आउट' त्ति न खलु असौ 'तस्य' त्रसमाणस्य 'अतिपाताय'वधाय 'आवर्त्तते' प्रवर्तते इति न सङ्कल्पवधोऽसौ, सङ्कल्पवधादेव च निवृत्तोऽसौ, न चैष तस्य संपन्न इति नासावतिचरति व्रतं, 'किं चयइति किं ददातीत्यर्थः 'जीविधं चयइ'त्ति जीवितमित्र ददाति, अन्नादि द्रव्यं यच्छन् For Penal Use On ~19~ p
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy