________________
आगम [०५]
[भाग-९] “भगवती”- अंगसूत्र-५ [मूलं+वृत्ति:]
शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [६], मूलं [३३५,३३६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [३३५-३३६]]
॥३७८॥
व्याख्याद्वी दण्डको, एवमेव च जीवस्य बहुत्वेनापरौ द्वौ, एवमौदारिकशरीरापेक्षया चत्वारो दण्डका इति ॥ 'जीवे ण'मित्यादि, ८ शतके प्रज्ञप्तिः द जीवः परकीयं पक्रियशरीरमाश्रित्य कतिक्रियः ?, उच्यते, स्यास्त्रिक्रिय इत्यादि, पञ्चक्रियश्चेह नोच्यते, प्राणातिपातस्य उद्देशः६ अभयदेवी
IN वैक्रियशरीरिणः क मशक्यत्वाद्, अविरतिमात्रस्य चेहाविवक्षितत्वादू, अत एवोक्त-'पंचमकिरिया न भन्नईत्ति, 'एवं औदारिका यावृत्तिः१] जहा वेउषियं तहा आहारयपि तेयगपि कम्मगंपि भाणिय'ति, अनेनाहारकादिशरीरत्रयमष्याश्रित्य दण्डकचतुष्टयेन ||
दितःक्रिया नरयिकादिजीवानां त्रिक्रियत्वं चतुष्क्रियत्वं चोक्तं, पञ्चक्रियत्वं तु निवारितं, मारयितुमशक्यत्वात्तस्येति, अथ नारक
सू ३३६ स्थाधोलोकवर्तित्वादाहारकशरीरस्य च मनुष्यलोकवत्तित्वेन तरिक्रयाणामविषयत्वात् कथमाहारकशरीरमाश्रित्य नारक:
स्यास्त्रिक्रिया स्थाचतुष्क्रिय इति ?, अत्रोच्यते, यावत्पूर्वशरीरमव्युत्सृष्टं जीवनिर्वतितपरिणामं न त्यजति तावत्पूर्वभावदामज्ञापनानयमतेन निकजीवस्यैवेति व्यपदिश्यते घृतघटन्यायेनेत्यतो नारकपूर्वभवदेहो नारकस्यैव तद्देशेन च मनुष्य-6
लोकवर्तिनाऽस्थ्यादिरूपेण यदाहारकशरीरं स्पृश्यते परिताप्यते वा तदाहारकदेहान्नारकखिक्रियश्चतुष्क्रियो वा भवति, ४ कायिकीभावे इतरयोरवश्यभावात् , पारितापनिकीभावे चाद्यत्रयस्यावश्यंभावादिति । एवमिहान्यदपि वि(तहिषयमष-18|| टगन्तव्यं, यच तेजस कार्मणशरीरापेक्षया जीवानां परितापकत्वं तदीदारिकाद्याश्रितत्वेन तयोरवसेयं, स्वरूपेण तयोरा
॥३७८॥ परितापयितुमशक्यत्वादिति ।। अष्टमशते षष्ठोद्देशः॥८-६॥
दीप अनुक्रम [४०८-४०९]
-9649
अत्र अष्टम-शतके षष्ठं-उद्देशक: समाप्त:
~198~