________________
आगम [०५]
[भाग-९] “भगवती”- अंगसूत्र-५ [मूलं+वृत्ति:]
शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [६], मूलं [३३५,३३६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
CDCOST
प्रत सूत्रांक [३३५-३३६]]
+
|| करणत्वेन प्रदेषान्वितत्वेन च कायक्रियासमाये इतरयोरवश्यंभावः, इतरभावे च कायिकीसद्भावः, उक्तश्च प्रज्ञापनाया-18 | मिहार्थे-“जस्स णं जीवस्स काइया किरिया कजइ तस्स अहिंगरणिया किरिया नियमा कज्जइ, जस्स अहिंगरणिया किरिया कजइ तस्सवि काइया किरिया नियमा कजई" इत्यादि, तथाऽऽद्यक्रियात्रयसनावे उत्तरक्रियाद्वयं भजनया भवति, यदाह-"जस्सण जीवस्स काइया किरिया कजइ तस्स पारियावणिया सिय कजइ सिय नो कजई" इत्यादि, ततश्च यदा कायब्यापारद्वारेणाद्यक्रियात्रय एवं वर्तते न तु परितापयति न चातिपातयति तदा त्रिक्रिय एवेत्यतोऽपिx | स्यात्त्रिक्रिय इत्युक्तं, यदा तु परितापयति तदा चतुष्क्रियः, आद्यक्रियात्रयस्य तत्रावश्यभावात्, यदा त्वतिपातयति तदा पश्यक्रिया, आद्यक्रियान्चतुष्कस्य तत्रावश्यंभावात् , उक्तञ्च-"जस्स पारियावणिया किरिया कजइ तस्स काइया नि-1 यमा कजईत्यादीति, अत एवाह-'सिय चउकिरिए सिय पंचकिरिए'त्ति, तथा 'सिय अकिरिय'त्ति वीतरागावस्थामा-18 नित्य, तस्या हि वीतरागस्वादेव न सन्त्यधिकृतक्रिया इति ॥ 'नेरइए ण'मित्यादि, नारको यस्मादीदारिकशरीरवन्त | | पृथिव्यादिकं स्पृशति परितापयति विनाशयति च तस्मादौदारिकात् स्यात्त्रिक्रिय इत्यादि, अक्रियस्त्वयं न भवति, | अवीतरागत्वेन क्रियाणामवश्यंभाक्त्विादिति, ‘एवं चेव'त्ति स्यात्त्रिक्रिय इत्यादि सर्वेष्वसुरादिपदेषु वाच्यमित्यर्थः, 'मणुस्से जहा जीवेत्ति जीवपदे इव मनुष्यपदेऽक्रियत्वमपि वाच्यमित्यर्थः, जीवपदे मनुष्यसिद्धापेक्षयैवाक्रियत्वस्याधी-18 तत्वादिति, 'ओरालियसरीरेहिंतोत्ति औदारिकशरीरेभ्य इत्येवं बहुत्वापेक्षोऽयमपरो दण्डका, एवमेतौ जीवस्यैकत्वेन |
दीप अनुक्रम [४०८-४०९]
orary orm
~197