________________
आगम [०५]
[भाग-९] “भगवती”- अंगसूत्र-५ [मूलं+वृत्ति:]
शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [६], मूलं [३३५,३३६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५], अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
व्याख्या-1
प्रत सूत्रांक [३३५-३३६]]
वा जाव वेमाणिया णं भंते ! कम्मगसरीरोहितो कहकिरिया , गोयमा ! तिकिरियावि चउकिरियाविशतके प्रज्ञप्तिः । सेवं भंते । सेवं भंते ! ॥ (सूत्रं ३३६) ।। अट्ठमसयरस छहो उद्देसओ समत्तो ।। ८-६॥
या उद्देशः ६ अभयदेवी-||3|| 'पदीवस्से'त्यादि, 'झियायमाणस्स'त्ति ध्मायतो ध्मायमानस्य वा ज्वलत इत्यर्थः 'पदी'त्ति प्रदीपो दीपयष्यादि-IIX भादारका या वृत्तिासमुदायः 'झियाइत्ति ध्मायति ध्मायते वा ज्वलति 'लट्टित्ति दीपयष्टिः 'वत्ति'त्ति दशा 'दीवचंपए'त्ति दीपस्थगन है
दितःक्रिया
सू३३६ ॥३७७॥
'जोइत्ति अग्निः ॥ ज्वलनप्रस्तावादिदमाह-अगारस्सण मित्यादि, इह चागार-कुटीग्रह 'कुइ'त्ति भित्तयः 'कखण'त्ति बट्टिकाः 'धारण'त्ति बलहरणाधारभूते स्थूणे 'घल हरणे'त्ति धारणयोरुपरिवर्ति तिर्यगायतकाष्ठं 'मोभ' इति यत्पसिद्धं 'वंस'त्ति वंशाछित्त्वराधारभूताः 'मल्लत्ति मल्ला:-कुख्यावष्टम्भनस्थाणवः बलहरणा धारणाश्रितानि वा छित्त्वरासाधारभूतानि ऊोयतानि काष्ठानि 'वाग'ति वल्का-वंशादिबन्धनभूता बटादित्वचः 'छित्तर'त्ति छित्वराणि-वंशादिम-| लियानि छादनाधारभूतानि फिलिजानि 'छाणे'ति छादनं दर्भादिमयं पटल मिति ॥ इत्थं च तेजसा ज्वलनक्रिया परशरी
राश्रयेति परशरीरमौदारिकाद्याश्रित्य जीवस्य नारकादेश्च क्रिया अभिधातुमाह-'जीवे ण'मित्यादि, 'ओरालियसरी-IN
राओ'त्ति औदारिकशरीरात्-परकीयमौदारिकशरीरमाश्रित्य कतिक्रियो जीयः इति प्रश्नः, उत्तरं तु 'सिय तिकिरिए' प्रति यदैको जीवोऽन्यपृथिव्यादेः सम्बन्ध्यौदारिकशरीरमाश्रित्य कार्य व्यापारयति तदा त्रिक्रिया, कायिक्यधिकरणि-॥
॥३७७॥ कीप्रादेषिकीनां भायात्, एतासां च परस्परेणाविनाभूतत्वात् स्यात्त्रिक्रिय इत्युक्तं न पुनः स्यादेकक्रियः स्यादिक्रिय इति, अविनाभावश्च तासामेवम्-अधिकृतक्रिया ह्यवीतरागस्यैव नेतरस्य, तथाविधकर्मबन्धहेतुत्वात् , अवीतरागकायस्य चाधि
दीप अनुक्रम [४०८-४०९]
wwmumtarary.org
~196~