________________
आगम
[०५]
प्रत
सूत्रांक
[३३७]
दीप
अनुक्रम [४१०]
[भाग-९] “भगवती” - अंगसूत्र - ५ [ मूलं + वृत्तिः]
शतक [८], वर्ग [-], अंतर् शतक [-] उद्देशक [७], मूलं [ ३३७]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०५] अंगसूत्र- [ ०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
षष्ठोदेश के क्रियाव्यतिकर उक्त इति क्रियाप्रस्तावात् सप्तमोद्देश के प्रद्वेपक्रियानिमित्त कोऽन्ययूथिक विवादव्यतिकर उच्यते, इत्येवं सम्बन्धस्यास्येदमादिसूत्रम् -
लेणं काले २ रायगिहे नगरे वन्नओ, गुणसिलए चेहए वन्नाओ, जाव पुढवि सिलावट्टओ, तस्स णं गुणसिलस्स चेइयस्स अदूरसामंते बहवे अन्नउत्थिया परिवसंति, तेणं कालेणं २ समणे भगवं महावीरे आदिगरे जाव समोसढे जाव परिसा पडिगया, तेणं कालेणं २ समणस्स भगवओ महावीरस्स बहवे अंतेवासी थेरा भगवंतो जातिसंपन्ना कुलसंपन्ना जहा वितियसए जाव जीवियासामरणभय विप्पमुक्का समणस्स भगवओ | महावीरस्स अदूरसामंते उहुंजाणू अहोसिरा झाणकोडोवगया संजमेणं तवसा अप्पाणं भावेमाणा जाव विहरंति, तरणं ते अन्नउत्थिया जेणेव थेरा भगवंतो तेणेव उवागच्छति २ ता ते धेरे भगवंते एवं वयासीतुम्भेणं अजो ! तिविहं तिविहेणं अस्संजयअविरयअप्पडिय जहा सत्तमसर बितिए उद्देसए जाव एवं तवाले यावि भवह, तए णं ते थेरा भगवंतो ते अन्नउत्थिए एवं वयासी-केण कारणेणं अलो ! अम्हे तिविहं तिविहेणं अस्संजयअविरय जाव एगंतबाला यावि भवामो १, तए णं ते अन्नउत्थिया ते घेरे भगवंते एवं वयासी-तुम्भे णं अज्जो ! अदिन्नं गेव्हह अदिन्नं भुंजह अदिन्नं सातिजह, तए णं ते तुम्भे अदिन्नं गेण्हमाणा अदिनं भुंजमाणा अदिनं सातियमाणा तिविहं तिविहेणं अस्संजयअविरय जाव एगंतवाला यांवि भवह, तए णं ते घेरा भगवंतो ते अन्नउत्थिए एवं व्यासी-केण कारणेणं अजो ! अम्हे अदिनं गेव्हामो अदिन्नं
अथ अष्टम शतके सप्तम उद्देशक: आरभ्यते
For Parts Only
~ 199~