________________
आगम [०५]
[भाग-९] “भगवती"-अंगस
शतक [८], वर्ग [-, अंतर्-शतक [-], उद्देशक [६], मूलं [३३३] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [३३३]
*
व्याख्या
IC अणुगेवसमाणे धेरे पासिज्जा तत्थेवाणुप्पदायचे सिया नो चेव णं अणुगवेसमाणे धेरे पासिज्जा तं नो अप्पणा प्रज्ञप्तिःमुंजेजा नो अन्नसिं दावए एगते अणावाए अचित्ते बहुफासुए थंडिल्ले पडिलेहेत्ता पमजित्ता परिहावेय सि-
1८शतके
उद्देशः अभयदेवी- या। निग्गथं च णं गाहावइकुलं पिंडवायपडियाए अणुप्पचिटुं केति तिहिं पिंडेहिं उवनिमंतेजा-एगं आउ-पिण्डादिदयावृत्तिः ॥ सो! अप्पणा भुंजाहि दो थेराणं दलयाहि, से य ते पडिग्गहेजा, घेरा य से अणुगवेसेयवा सेसं तं चेव ||शकनिमन्त्र
जाव परिहावेयवे सिया, एवं जाच दसहिं पिंडेहिं उवनिमंतेज्जा नवरं एगं आउसो ! अप्पणा मुंजाहि नव णा सू३३३ ॥३७४॥
धेराणं दलयाहि सेसं तं चेव जाव परिहावेयवे सिया । निग्गंधं च णं गाहावइ जाव केह दोहिं पडिग्गहे-181 ॥हिं उवनिमंतेजा एग आउसो! अप्पणा पडिभुंजाहि एग थेराणं दलयाहि, से यतं पडिग्गहेजा, तहेव |जाव तं नो अप्पणा पडिभुजेजा नो अन्नेसिं दावए सेसंत चेव जाव परिद्ववेयवे सिया, एवं जाव वसहिं|
पडिग्गहेहि, एवं जहा पडिग्गहवत्तवया भणिया एवं गोच्छगरयहरणचोलपट्टगचललहीसंथारगवसबया जय भाणियवा जाप दसहिं संथारएहिं उवनिमंतेजा जाव परिहायवे सिया ॥ (सूत्रं ३३३)॥ RI 'निग्गंथं चे'त्यादि, इह चशब्दः पुनरर्थस्तस्य चैवं घटना-निर्ग्रन्थाय संयतादिविशेषणाय प्रासुकादिदाने गृहपतेरे-12
कान्तेन निर्जरा भवति, निर्मन्धः पुनः 'गृहपतिकुलं गृहिगृहं 'पिंडवायपडियाए'त्ति पिण्डस्य पातो-भोजनस्य पात्रे || || गृहस्थानिपतनं तत्र प्रतिज्ञा-ज्ञानं बुद्धिः पिण्डपातप्रतिज्ञा तया. पिण्डस्य पातो मम पात्रे भवत्वितिबुवेत्यर्थः, 'उव|निमंतेजत्ति भिक्षो ! गृहाणेदं पिण्डद्वयमित्यभिदध्यादित्यर्थः, तत्र च 'एग'मित्यादि, 'से यति स पुनर्निग्रन्धः 'त'ति ||
5*5*
दीप अनुक्रम [४०६]
75453
COM
~190