SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ आगम [०५] [भाग-९] “भगवती"-अंगस शतक [८], वर्ग [-, अंतर्-शतक [-], उद्देशक [६], मूलं [३३३] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [३३३] * व्याख्या IC अणुगेवसमाणे धेरे पासिज्जा तत्थेवाणुप्पदायचे सिया नो चेव णं अणुगवेसमाणे धेरे पासिज्जा तं नो अप्पणा प्रज्ञप्तिःमुंजेजा नो अन्नसिं दावए एगते अणावाए अचित्ते बहुफासुए थंडिल्ले पडिलेहेत्ता पमजित्ता परिहावेय सि- 1८शतके उद्देशः अभयदेवी- या। निग्गथं च णं गाहावइकुलं पिंडवायपडियाए अणुप्पचिटुं केति तिहिं पिंडेहिं उवनिमंतेजा-एगं आउ-पिण्डादिदयावृत्तिः ॥ सो! अप्पणा भुंजाहि दो थेराणं दलयाहि, से य ते पडिग्गहेजा, घेरा य से अणुगवेसेयवा सेसं तं चेव ||शकनिमन्त्र जाव परिहावेयवे सिया, एवं जाच दसहिं पिंडेहिं उवनिमंतेज्जा नवरं एगं आउसो ! अप्पणा मुंजाहि नव णा सू३३३ ॥३७४॥ धेराणं दलयाहि सेसं तं चेव जाव परिहावेयवे सिया । निग्गंधं च णं गाहावइ जाव केह दोहिं पडिग्गहे-181 ॥हिं उवनिमंतेजा एग आउसो! अप्पणा पडिभुंजाहि एग थेराणं दलयाहि, से यतं पडिग्गहेजा, तहेव |जाव तं नो अप्पणा पडिभुजेजा नो अन्नेसिं दावए सेसंत चेव जाव परिद्ववेयवे सिया, एवं जाव वसहिं| पडिग्गहेहि, एवं जहा पडिग्गहवत्तवया भणिया एवं गोच्छगरयहरणचोलपट्टगचललहीसंथारगवसबया जय भाणियवा जाप दसहिं संथारएहिं उवनिमंतेजा जाव परिहायवे सिया ॥ (सूत्रं ३३३)॥ RI 'निग्गंथं चे'त्यादि, इह चशब्दः पुनरर्थस्तस्य चैवं घटना-निर्ग्रन्थाय संयतादिविशेषणाय प्रासुकादिदाने गृहपतेरे-12 कान्तेन निर्जरा भवति, निर्मन्धः पुनः 'गृहपतिकुलं गृहिगृहं 'पिंडवायपडियाए'त्ति पिण्डस्य पातो-भोजनस्य पात्रे || || गृहस्थानिपतनं तत्र प्रतिज्ञा-ज्ञानं बुद्धिः पिण्डपातप्रतिज्ञा तया. पिण्डस्य पातो मम पात्रे भवत्वितिबुवेत्यर्थः, 'उव|निमंतेजत्ति भिक्षो ! गृहाणेदं पिण्डद्वयमित्यभिदध्यादित्यर्थः, तत्र च 'एग'मित्यादि, 'से यति स पुनर्निग्रन्धः 'त'ति || 5*5* दीप अनुक्रम [४०६] 75453 COM ~190
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy