SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ आगम [०५] [भाग-९] “भगवती"-अंगस शतक [८], वर्ग [-], अंतर्-शतक [-], उद्देशक [६], मूलं [३३२] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: -MAJ प्रत सूत्रांक [३३२] दीप अनुक्रम [४०५] साराणं । परिणामियं पमाणं निच्छयमवलंबमाणाणं ॥१॥"[समस्तगणिपिटकस्मारितसाराणामृषीणां । परमरहस्य निश्चयमवलम्बयतां पारिणामिक प्रमाणम् ( विवादास्पदे दाने) ॥१॥] यच्चोच्यते 'संथरणंमि असुद्ध'मित्यादिनाऽशुद्धं || द्वयोरपि दातृगृहीत्रोरहितायेति तम्राहकस्य व्यवहारतः संयमविराधनात् दायकस्य च लुब्धकदृष्टान्तभावितत्वेनाब्यु४ पन्नत्वेन वा ददतः शुभाल्पायुष्कतानिमित्तत्वात्, शुभमपि चायुरल्पमहितं विवक्षया, शुभाल्पायुष्कतानिमित्तत्वं चाप्रादोसुकादिदानस्याल्पायुष्कताफलप्रतिपादकसूत्रे प्राक् चर्चित, यत्पुनरिह तत्त्वं तत्केवलिगम्यमिति । तृतीयसूत्रे 'अस्सं जयअविरये'त्यादिनाऽगुणवान् पात्र विशेष उक्तः, 'फासुएण वा अफासुएण वा इत्यादिना तु प्रासुकापासुकादेनस्य | | पापकर्मफलता निर्जराया अभावश्चोक्का, असंयमोपष्टम्भस्योभयत्रापि तुल्यत्वात्, यश्च प्रासुकादी जीवघाताभावेन अप्रा- | सकादौ च जीवघातसद्भावेन विशेषः सोऽत्र न विवक्षितः, पापकर्मणो निर्जराया अभावस्यैव च विवक्षितत्वादिति, सूत्र-|| त्रयेणापि चानेन मोक्षार्थमेव यद्दानं तच्चिन्तितं, यत्पुनरनुकम्पादानमौचित्यदानं वा तन्न चिन्तितं, निर्जरायास्तत्रानपेक्षणीयत्वाद् , अनुकम्पौचित्ययोरेव चापेक्षणीयत्वादिति, उक्तश्च-"मोक्खत्थं जं दाणं तं पद एसो विही समक्खाओ। | अणुकंपादाणं पुण जिणेहिं न कयाइ पडिसिद्धं ॥ १॥” इति [मोक्षार्थं यद्दान.तत्पति विधिरेष भणितः । अनुकम्पादानं Pilपुनर्न कदाचित्प्रतिषिद्धम् ॥१॥] दानाधिकारादेवेदमाह निग्गंथं च णं गाहावइकुलं पिंडवायपडियाए अणुप्पविर्ट केई दोहिं पिंडेहिं उवनिमंतेजा-एर्ग आउसो अप्पणा मुंजाहि एग थेराणं दलयाहि, से य तं पिण्डं पडिग्गहेज्जा, घेरा य से अणुगवेसियवा सिया जत्थेव ॐ ~189
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy